Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ORDonaldwapndragadepe श्रीजयशेवग्यर्गिवर्गचतं श्रीनलदमयन्तीचरित्रम Baapaandodevarayacaragoals दमयन्ती तदाकर्ण्य, तमूचे वत्स पिङ्गल॥ - प्रव्रज्यानावमारुता, तीर्यतां दुःकृतार्णवः // 563 // अन्यय:- दमयन्ती तदाकर्ण्य तम् ऊचे हे वत्स! पिङ्गल! प्रव्रज्यानावम् आरुह्य दुःकृतार्णव: तीर्यताम्॥५६॥ विवरणम् :- दमयन्ती तद् आकर्ण्य निशम्य तं पिङ्गलम् ऊचे अवोचत्-हे वत्स पिङ्गला प्रव्रज्या एव नौः प्रव्रज्यानौः तां प्रव्रज्यानावम् आरुडा दुःकृतानि पापानि एव अर्णव: सागरः दु:कृतार्णवः पापसागरः तीर्यताम् // 563 // सरलार्य :- दमयन्ती तदश्रुत्वा तम् पिङ्गलम् अवदत्- हे वत्स पिङ्गला संवमनावम् आरुह्य पापसागर: तीर्यताम् // 56 // ગુજરાતી :- તે સાંભળી દમયંતીએ તેને કહ્યું કે, હે વત્સ પિંગલી તારે દીક્ષારૂપી વહાણમાં ચડીને પાપોરૂપી મહાસાગરને તરી ' જવાની જરૂર છે.પ૬૩. हिन्दी:- यह सुनकर दमयंती ने उसे कहा कि, "हे वत्स पिंगला तुझेदीक्षारूपीजहाज में सवार हो कर पापरुपी महासागर को पार करने की जरुरत है।"॥५६॥ मराठी :- हे ऐक्न दमवंतीने त्याला म्हटले की, "हे वत्स पिंगल! त् संयमरूपी नावेत बसून पापसागराला तरून जा."॥५६३।। alish - Then Damyanti addressing Pingal as a dear child told him that he should mount the steamer which will land him at hermitism which will help him to cross the vast ocean of sins. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust