Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ OROGRAMSARASHTRA श्रीजयशेखरसूरिविरचितं श्रीवलदमयन्तीचरित्रम् Rassameerasadultera पाटच्चरचरं भैमी, तमप्राक्षीत् परेद्यवि॥ कोऽसि त्वं कस्य वा भद्र, कुतो वा यातवानसि // 547 // अन्वय :- परेघवि भैमी तं पाटच्चरचरम् अप्राक्षीत् / हे भवा त्वं क: असिा कस्य वा कुत: वा यातवान् असि॥५४७॥ विवरणम् :- परेचवि परस्मिन् दिने भीमस्य अपत्यं स्त्री भैमी दमयन्ती तं पाटच्चरचरं चौरम-अप्राक्षीत् अपृच्छत् - हे भद्रा त्वं क: असि? कस्य वा कुतः कस्मात् स्थानात् कुत्र यातवान् असि // 547 // सरलार्य :- परस्मिन् दिवसे दमयन्ती तं चोरम् अपृच्छत् हे भद्रा त्वं क: असि? कस्य वा कस्मात् स्थानात् कुत्र यातवान् असि // 547|| ગુજરાતી - પછી એક દિવસે દમયંતીએ તે ચોરને પૂછયું કે, હે ભદ્રા તું કોણ છે? કોનો સંબંધી છે અને ક્યાંથી ક્યાં જાય છે? // 547 // हिन्दी:- फिर एक दिन दमयन्ती ने उस चोर से पूछा कि, "हे भद्र! तू कौन है? किस का रिश्तेदार है?.तू कहाँ से कहाँ जा रहा है?"||५४७|| मराठी: नंतर एके दिवशी दमयंती ने त्या चोराला विचारले- "हे भद्रा त् कोण आहे? कोणाचा (संबंधी) नातेवाईक आहे? आणि त् कोठून कोठे जात आहे?"||५४७|| English - Then one day Damyanti asked the robber to give his identity or if he had any relations around and where had he decided to go from there. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.