Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ARONGlgasarSBARAHARASHTRA मीणयशेखरसूनिविरचितं श्रीनलदमयन्तीचारित्रम AndRISentestosamineneration सरलेन कृतंयुक्तं, चौररक्षा न युज्यते॥ राजधर्मो हासौ शिष्ट - पालनं दुष्टनिग्रहः // 40 // अन्वय:- हे सरले युक्तंन कृतम् / असौ चौररक्षा न युज्यते। तथाहि शिष्टपालनं दुष्टनिग्रहः राजधर्मः अस्ति॥५४०॥ विवरणम:-हे सरलो युक्तं योग्यं न कृतम् / असौ चौरस्य रक्षा चौररक्षा न युज्यते / योग्या नास्ति / तथा हि शिष्टानां पालन शिष्टपालनं दुष्टानां निग्रहः दुष्टनिग्रहः च राज्ञः धर्म: राजधर्मः अस्ति // 540 // मरलार्य :- हे सरले। त्वया युक्तं न कृतम् / असौ चौररक्षा न युज्यते / तथा हि शिष्टपालनं दुष्टनिवाहः च राजधर्मः अस्ति / / 540 / / ગુજરાતી:- હે સરળભાવી! તમોએ આ યોગ્ય નથી, કેમ કે ચોરનું રક્ષણ કરવું જોઇએ. ઉત્તમનું પાલન કરવું અને દુશ્નનો નાશ કરવો, એ ખરેખર રાજાઓનો ધર્મ છે.r૫૪૦ हिन्दी :- "हे सरलस्वभावी। तुमने ये योग्य कार्य नहीं किया चोरकारक्षण नही करना चाहिए, क्योंकि उत्तमों का पालन करना और दुष्टों का विनाश करना यह सचमुच राजाओं का धर्म है।"॥५४०॥ हे सरलस्वभाव असलेल्या देवि त् हे योग्य केले नाही कारण चोराचे रक्षण करायला नको होते, उत्तमाचे पालन आणि दुष्टांचा विनाश करणे हे राजाचे कर्तव्य आहे. // 540 / / English :- He said to Damyanti by addressing her as a soft-natured woman, that she has done an improper deed now, as it is against the law to protect a robbed and it is by virtue, the function a royal citizen to protect an innocent person or to send a person to the gallows, who has broken the law.