Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ N alandashalingasa बीजयशेस्वारसूरिविरचितं श्रीनलक्षणयन्तीचरित्रम् ARBHANBegusakshiree वयं तु चारिमादाय, यास्यामः सार्थमुत्सुकाः॥ तौषि चेत्तदागच्छ, तिष्ठेरिष्टे पुरे कचित् // 18 // अन्वय :-उत्सुका: वयं तु चारिम् आदाय यास्यामः। तत्र एषि चेत् तद् आगच्छ। कचित् अष्टे पुरे तिडे: 18cm विवरणम :- उत्सुका: वयं तुचारितृणसमूह तृणपुअम् आवायगृहीत्वासार्थ यास्याम: गमिष्यामः। तत्र तस्मिन् सायें ऐपिआगच्छसि चेत् तद् आगच्छा क्वचित् इष्टे अभिलषिते पुरे नगरे तिष्ठेः॥४८॥ 5 मरतार्थ :सरलार्थ :- उत्सुकाः वयं तु तृणपुजं गृहीत्वा सार्थ यास्यामः। तस्मिन् साथै आगच्छसि चेत् तद् आगच्छा कचित् अनुकले नंगरे तिष्ठेः / / 484 // ગુજરાતી - અમો તો આ (પાસનો) ચારો લઈને ઉતાવળથી અમારા સાર્થમાં જઈએ છીએ, તારે અમારા સાર્થમાં સાવવું હોય તો ચાલ અને તેને ગમે તે કોઈ પણ નગરમાં તું રહે l484 हम तो यह (घास का) चारा लेकर जल्दी से हमारे सार्थ में जा रहे हैं, अगर तुम्हे हमारे सार्थ में आना हो तो चलो, और तुझे अच्छा लगे ऐसे किसी भी नगर में तुम रहो। // 484|| आम्ही तर हा गवताचा भार, घेऊन सार्यात जात आहोत, जर तुला आमच्या सार्यात वावचे असेल तर चल. तेथे तुला इष्ट वाटेल अशा नगरात त् राहा. // 484 // . 幽灣骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 हिन्दी : English - They said that they had come there to collect grass as fodder for cattle. And they will be leaving soon. If she wishes to accompany them she can choose her own town to live in. Dog