Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ASHA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रामा BARABARABARusness प्रेक्षामासे वणिगेकस्तत्र ताभ्यां स धार्मिकः। वन्दमान: प्रमोदेन, चैत्यवन्दनया जिनम्॥४९॥ अन्यय:- तत्र ताभ्यां प्रमोदेन चैत्यवन्दनया जिनं वन्दमान: स: धार्मिक: एक: वणिक् प्रेक्षामासे // 19 // विवरणम् :- तत्र तस्मिन् साथै ताभ्यां धनदेवदमयन्तीभ्यां प्रमोदेन आनन्येन हर्षेण चैत्यस्य वन्दना चैत्यवन्दना तया चैत्यवन्दनया जयति इति जिनः तं जिनं वन्दमान: स: धर्मः अस्य अस्ति इति धार्मिक: एक: वणिकव्यापारी प्रेक्षामासे प्रैश्यत॥४९॥ मरतार्थ :- तत्र धनदेवदमवन्तीभ्यां हर्षेण चैत्यवन्दनवा जिनेश्वरं वन्दमान: मः पार्मिक: एक: वणि प्रेक्ष्यत / / 493|| ગુજરાતી:- પછી ત્યાં તેઓએ હર્ષથી તિવંદન વડે જિનેશ્વરપ્રભુને વંદન કરતા એવા એક ધાર્મિક વણિકને જોયો.૪૯૩ 她障呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢呢 हिन्दी :- फिर वहाँ उन्होंने हर्ष से चैत्यवंदन से जिनेश्वर प्रभु को वंदन प्रणाम करते हुए एक बनिएको देखा। // 493|| मराठी:- मग तेथे त्यांनी आनंदाने चैत्यवंदनाने जिनेश्वर प्रभूला नमस्कार करीत असलेल्या एका वाण्याला पाहिले.॥४९॥ English - There she happened to see a tradesman who was adoring Lord Arihant in utmost obeisance by doing the Chithelyaandan I.e. bowing to the idol of Lord Arihant. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust