Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ SHRIRRINHERINARTNERRIN श्रीजयशेम्बरसूरिविचितं श्रीनलदमयन्तीचरित्रमा NHARASHTRNANCINEPATITISEME अथ देव्या समाविष्टास्तस्या आनयनाय ताः।।. अनुजामिव पौलोम्यास्तामानिन्थुस्तदैवहि॥५१५॥.. र अन्वय:- अथ तस्याः आननाय देव्या समादिष्टा: ता: पौलोम्या: अनुजाम् इव तां तदैव आनिन्युः।।५१५॥ विवरणम् :- अथ अनन्तरं तस्या: दमयन्त्याः आननाय चन्द्रयशोदेव्या समादिष्टाः आज्ञापिता: ताःपास्यः पौलोम्या:न्त्राण्या अनु जायते इति अनुजा ताम् अनुजाम् इव तां दमयन्तीं तदैव तस्मिन्नेव समवे आनिन्यु: आनयन् / / 515 // सरलार्य :- अथ दमयन्त्याः आननाव चन्द्रयशसा देव्या आज्ञापिता: ता: पौलोम्या अनुजाम् इव दमयन्ती तस्मिल्लेव समये आनदन // 51 // જરાતી:-પછીતે રાણીએ તેણીને પોતાની પાસે) લાવવા માટે આજ્ઞા કરવાથી તે દાસીઓ, ઇન્દ્રાણીનીહાની બહેન સરખી તે દમયંતીને તે જ વખતે રાણી પાસે તેડી લાવી.પ૧૫ા हिन्दी :- फिर राणीने उसे अपने पास लाने की आज्ञा करने पर वे दासियाँ इंद्राणी की छोटी बहन के समान उस दमयंती को उसी वक्त रानी के पास ले आयीं। // 515 // ठी:- नंतर राणीने तिला आपल्याजवळ आणण्याची आज्ञा केल्यावर त्या दासींनी इंद्राणीच्या छोट्या बहिणीसारख्या दमयंतीला लगोच राणीसमोर आणले.॥५१॥ English - Then with the permission of the queen they bought Damayanti to her as if she was the younger sister of Indrani, the wife of India.