Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ andstesearwendreesBesधीनयशेश्वरसूरिविरचितं श्रीनालदमयन्तीचरित्रम् INBRANBReveagsasuTOPAN. MiaF अखण्डधारं तत्रासीद्, वृष्टिस्त्रैरात्रिकी तदा। शुभध्यानेन सा त्वस्थाद्धर्मस्थान इव स्थिता // 35 // अन्यय:- तवा तत्र अखण्डधारं त्रैरात्रिकी वृष्टिः आसीत्। किन्तु सा धर्मस्थाने स्थिता इव शुभध्यानेन अस्थात्॥३५३॥ विवरणम:- तवा तस्मिन् समये तत्र तस्यां अटव्यांना विद्यते खण्ड: यासांता: अखण्डाः / अखण्डा:धारा: यस्मिन् कर्मणि यथा स्यात् तथा अखण्डधारं सन्ततधारम् / तिसृषु रात्रिषु भवा त्रैरात्रिकी वृष्टिः त्रिरात्रपर्यन्तं सन्ततधारा वृष्टिः अभवत् किन्तु सा दमयन्ती धर्मस्य स्थानं धर्मस्थानं तस्मिन् धर्मस्थाने स्थिता इव शुभं च तद्ध्यांनंच शुभध्यानं तेन शुभध्यानेन अस्थात् अतिष्ठत् तस्थौ।।३५३॥ सरलाई :- तदा तत्र अखण्डयार रात्रिकीवृष्टिः अभवद किन्तु सा दमवन्ती-धर्मस्थाने स्थिता इव शुभप्यानेन अतिष्ठत्।।३५३।। ગુજરાતી - એ રીતે તે વખતે ત્યાં અખંડ ધારાથી ત્રણ રાત્રિ સુધી જવાની વૃષ્ટિ થઈ ત્યારે તે દમયંતી જાણે ધર્મસ્થાનમાં બેઠી હોય તેમશુભ ધ્યાન વડે સ્થિરચિત્તવાળી થઈ. 353 हिन्दी :- इसप्रकार उस समय अखंड धारा से तीन रात्रि तक जल की वृष्टि हुई तब वह दमयंती मानो धर्मस्थान में बैठी हो उसी प्रकार शुभ ध्यान से स्थिर चित्तवाली हो गयी॥३५३|| मराठी:- अशारीतीने तेव्हा तीन राप्रपर्वतं अखण्ड मुसळधार वृष्टी झाली. पण दमयंती मात्र जण काय धर्मस्थानात असल्याप्रमाणे शुभध्यानाने स्थिरचित्त झाली. // 35 // English :- In this way it rained very heavily for about three nights. Damyanti took this place as a religious place and the happening as a religious one and thus went into deep meditation. 塑骗骗骗骗骗骗骗骗骗骗骗骗骗明騙 FEELSEEEEEEECHE