Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ORDERARMSeptepoPoeश्रीजयशेखरमरिविरचितं श्रीनलदमयन्तीचरित्रम् pape गुरु: प्रोवाच मा शोचीवत्साद्यापि व्रतं चर॥ अप्येकदिवसं दीक्षा, सर्वपापक्षयरी॥४४९॥ अन्वय:- गुरुः प्रोवाच हे वत्सामा शोची:। अवापि व्रतं चरा एकन्दिवसं अपि दीक्षा सर्वपापक्षयङ्करी वर्तते // 449 // विवरणम:- गुरु: यशोभद्रसूरिः प्रोवाच अवोचत्-हे वत्सा माशोच:, शोकंमा कुरु। अघापि अधुनापि व्रतं दीक्षां चर गृहाणा एकं दिवसमपि दीक्षा सर्वाणि च तानि पापानि च सर्वपापानिा सर्वपापानां क्षय: सर्वपापक्षयः। सर्वपापक्षयं करोतीति सर्वपापक्षयकरी वर्तते।४४९॥ सरलार्थ:- गुरुः अवदत् हे वत्सा शोकं मा कुरु। अयापि दीक्षां गृहाणा एकदिवसमपि दीक्षा सर्वपापनाशकरी वर्तते / / 449 / / ગુજરાતી:-ત્યારે ગુરુમહારાજે કહ્યું કે, હે વત્સ! તું દિલગીર નહીં થા. અને હજુ પણ તું ચારિત્રને અંગીકાર કરે કેમકે એક દિવસ પાળેલી દીક્ષા પણ સર્વ પાપોનો વિનાશ કરનારી છે.૪૪ हिन्दी :- तब गुरुमहाराज ने कहा कि, हे वत्सा तू दिलगिर मत हो और अभी भी तू चारित्र को स्वीकार कर, क्योंकि एक दिन भी पाली हुई दीक्षा सब पापों का विनाश करनेवाली होती है|॥४४९|| मराठी:- तेव्हा गरुमहाराज म्हणाले- हे वत्सा। त् शोक करू नको. वाईट वाटून घेऊ नको. अजनही दीक्षा घे. एक दिवस जरी दीक्षा वेतली तरी सर्वपापांचा नाश होतो.॥४४९॥ English - Then the high-priest said to him to throw away his laments as he still has time left to repent, he decided to renounce the world and become a priest. As even one day of pure monastism wipes away ail the past sins. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust