Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ OSHPRASANRARISANSARASAIBABA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MAHARASHTRARANASunseene24 इति तबचनैः कृत्या, साऽप्यकृन्यान्न्यवर्तत॥ यत: सतीनां वाक्यानि, मन्त्रानप्यतिशेरते॥४७॥ अन्वय :- इति तद वचनैः सा कृत्या अपि अकृत्यात् न्यवर्तत। यत: सतीनां वाक्यानि मन्त्रान् अपि अतिशेरते // 17 // विवरणम् :- इति एवं तस्याः दमयन्त्या: वचनानि तद्वचनानि तैः तद्वचनैः दमयन्तीवचनैःसा कृत्या राक्षसी अपिन कृत्यं अकृत्यं तस्मात् अकृत्यात न्यवर्तत परावर्तत / यतः सतीनां वाक्यानि वचनानि मन्त्रान् अपि अतिशेरते अतिक्रामन्ति॥१३॥ सरलार्य :- एवं तास्था: दमयन्त्याः वचनैः सा राक्षसी अपि अकार्यात् परावर्तत / यत: सतीनां वाक्यानि मन्त्रान अपि अतिक्रामन्ति // 47 // ગુજરાતી:- એવી રીતનાં તેણીનાં વચનોથી રાણાસી પણ તે કાર્ય કરતાં અટકી, કેમકે સતીનાં વચનો મંત્રોને પણ ઉલંધી જય छ.॥४७॥ इसप्रकार उसके वचनो से वह राक्षसी भी वह कार्य करते हुए रुक गई, क्यों कि सती के वचन मंत्रो को भी लांघ जाते हैं // 473 // मराठी:- अशारीतीने दमयन्तीच्या वचनाने त्या राक्षसीने अकार्य करणे सोडले. कारण पतिव्रतेचे वचन मंत्रावरसुद्धा मात करते. // 47 // English :- In this way, through her words, the ogress was prevented from doing a sinful deed. As the words of a chaste woman are more stronger and can leap through any types of obstacles. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust