Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ PRASTRIANRAITANE श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARTISTORESARISHNAHABAR भैमी नि:प्रतिकर्माङ्गी, तथातिमलिनांशुका॥ सप्त वर्षाणि तत्रास्था- न्मुनिवद्विजितेन्द्रिया॥४५७॥ अन्यय:- नि:प्रतिकाङ्गी तथा अतिमलिनांशुका मुनिवद् विजितेन्द्रिया भैमी सप्तवर्षाणि तत्र अस्थात् // 457 // विवरणम् :-निर्गतं प्रतिकर्म अङ्गरागादिकर्म येभ्यः तानि निष्प्रतिकर्माणि निष्प्रतिकर्माणि अङ्गानि यस्याः सा निष्प्रतिकाङ्गी अङ्गरागादिकर्मविरहिताजी, तथा अतिमलिनम् अंशुकं वस्त्रं यस्याः सा अतिमलिनांशुका अतिमलिनवस्त्रधारिणी, मुनिना तुल्यं मुनिवद विजितानि इन्द्रियाणि यया सा विजितेन्द्रिया भीमस्य अपत्यं स्त्री भैमी दमयन्ती सप्त वर्षाणि तत्र तस्मिन् नगरे अस्थात् अतिष्ठत् // 457 // सरलार्य :- अशारागादिकर्मविरहिताङ्गी अतिमलिनवस्त्रा मुनिवत् विजितेन्द्रिया दमयन्ती सप्तवर्षाणि तापसपुरे नगरे अतिष्ठत्॥४५७|| ગજરાતી:- એવી રીતે દમયંતી(પોતાના શરીરનો કંઈપણ સંસ્કાર કર્યા વિના અત્યંત મલીન વસ્ત્ર ધારણ કરતી થકી મુનિની પેઠે ઇંદ્રિયોને જીતીને સાત વર્ષો સુધી ત્યાં રહી..૪૫૭. हिन्दी:- इसप्रकार वह दमयंती (अपने शरीर के कुछ भी संस्कार किये बिना अत्यंत मलिन वस्त्रों को धारण करती हई मनिसमान इंद्रियो को जीतकर सात सालों तक वहाँ रही॥४५७|| मराठी:- अशाप्रकारे ती दमयंती (स्वत:च्या) शरीराचा काही पण संस्कार न करता, अत्यंत मलिन वस्त्र धारण करून मुनिप्रमाणे इन्द्रियांना जिंक्न सात वर्षापर्यंत त्या तापसपुर नगरात राहिली. // 457|| English - Then in this way, Damyanti, by not taking care of her body, took up to the dirty clothes and by staying there for seven years, like a prifestess and won victory and control over her five physical senses (i.e. - skin-touch, mouth - tongue, nose - smell, eyes - sight, ears - hearing) 听听听听听垢明明明明明明明明端编编 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust