Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ 8ARASHTRUSTRA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Swasee नीरन्ध्रध्वान्तरुद्राक्ष - स्तमायाममन्धवद् व्रजन्॥ अपतं गहरे क्कापि, सहसा गुण्डशैलवत् // 419 // अन्वय :- नीरन्ध्रध्वान्तरुद्धाक्ष: अहम् अन्धवत् तम् आयामं व्रजन् सहसा गण्डेशैलवत् क्वापि गहरे अपतम् // 419 // रणम् :- निर्गतं रन्धं यस्मात् स: नीरन्ध्रः सान्द्र: नीरन्ध्रश्चासौध्वान्तश्च नीरन्ध्रध्यान्त: प्रगाढं तमः, नीरन्ध्रध्वान्तेन प्रगाढतमसा. रुद्धे अक्षिणी यस्य स: नीरन्ध्रध्यारुन्तद्धाक्ष: प्रगाढतमोनिरुखनयन: अहम् अन्धक्षातमायाम प्रदेशं व्रजन् सहसाऽकस्मात् गणशैलवत् प्रत्यन्तपर्वत इव क्वापि गहरे गुहायाम् अपतम् // 419 // . सरलार्य :- सान्द्रतमोनिझदनयन: अहं अन्य: इव तं प्रदेशं गच्छन् अकस्मात् प्रत्यन्तपर्वत: इव वापि गुहायाम् अपसम् // 419|| મને ગુજરાતી:-પછી રાત્રિના અત્યંત ગાઢ અંધકારથી રોકાઈ ગયેલી છે જેની એવો હું આંધળાની પેઠે આલતો અચાનક પતિની ટોચ પરથી કોઈક ઊંડી કોતરમાં પડી ગયો.i૪૧૯તા. हिन्दी :- फिर रात को अत्यंत अंधकार से जिसकी दृष्टी रोकी गयी हे ऐसा मै अंधै की तरह चलते चलते अचानक पर्वत के किनारे से किसी एक गुहा में गिर गया॥४१९॥ मराठी:- नंतर रात्रीच्या गाढ अंधकाराने डोळ्यांना दिसेनासे झाल्याने आंधळ्याप्रमाणे त्या मार्गावरून चालत असता मी अचानक एखादा कडा दरीत कोसळावा त्याप्रमाणे एका गुफेत पडलो. // 419|| English - Then as a blind man who just walks through the night to a place named nowhere, he walked and walked and suddenly fell down in a deep corner. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust