Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ S i deoprasavariorse श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRARANBIRRRRRIEResear PENA S55%%%%编编%%妮妮%%%% ततस्तान् प्रति मत्क्रोधज्वालाजिवे ज्वलत्यलम्।। - तेषामेषावगणना, घृताहुतिरिवाभवत् // 423 // अन्वय:- तत: तान् प्रति मत्क्रोधज्वालाजिह्ये अलं ज्वलति सति तेषाम् एषा अवगणना घृताहुति: इव अभवत् // 422 // विवरणम् :- ततः तदनन्तरं तान् तापसान् प्रति मम क्रोध: मत्क्रोधः ज्वाला एव जिला यस्य स; ज्वालाजित: अग्निः। मत्क्रोध: एक ज्वालाजिख: मत्क्रोधज्वालाजिलः, तस्मिन् मत्क्रोधज्वालाजिह्वे मम क्रोधानौ अलमत्यर्थं ज्वलति सति तेषाम् एषो अवगणना घृतस्य आहुति: घृताहुति: इव अभवत् / मत्क्रोधाग्निः विशेषेण प्रज्वलित: इत्यर्थः / घृताहुत्या यथा अनिः विशेषेण प्रज्वलति तथा तेषामवगणनया मम क्रोधाग्नि: विशेषेण प्राज्वलत् // 422 // सरलार्थ :- ततः तान् तापसान् प्रति मम क्रोधानिः अत्यर्थ प्राज्वलत् / तेषाम् एषा अवगणना पृताहुतिः इव अभवत् / मम क्रोधमुर्देदीपयत्च।।४२२॥ ગુજરાતી - તે તાપસી પ્રત્યે મારો ફોધરૂપી અગ્નિ તો ખૂબ જવલંત હતો, તેમાં તેઓની આ તમારા પ્રત્યેની) અવગણના કૃતની. આહુતિ સમાન થઈ. (અર્થાત તેઓ પ્રત્યે મારો કોઇ વૃદ્ધિ પામો.) 422 हिन्द दी:- उन तापसों के प्रति मेरा क्रोधरूपी अग्नि तो भडका हुआ था उसमें उनकी यह (मेरी) अवगणना घी की आहुतिसमान (अर्थात् उनके प्रति मेरा क्रोध बढ गया।) // 422 / / .. . मराठी:- मग त्या तापसाबदल माझा क्रोधरूपी अनि अतिशय भहकला. त्यात त्यांनी केलेली अवगणना तुपाच्या आहुतिप्रमाणे माझा राग (क्रोष) अतिशय भडकविण्यास कारण झाली. // 422 // English :- His anger towards them was already flying to its heights but after the insult they had put more ghee, (means increased his disrespect all the more) in his fire filled blazing anger. EFFFFFFE