Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ORIGHTheseodapadandrapada श्रीजयशंग्वग्मृरिविरचितं श्रीनलदमयन्तीचरित्रम Perspediodasenagedeseedhe पुन: कुलपति: प्रोचे, विस्मयोत्फुल्ललोचनः॥ व्रतं जग्राह भगवान्, कुतो वैराग्ययोगत:॥४४१॥ अन्वय :- विस्मयोत्फुल्ललोचन: कुलपति: पुन: प्रोचे-भगवान् कुत: वैराग्ययोगत: व्रतं जग्राह // 441 // विवरणम्:- विस्मयेन आश्चर्येणउत्फुल्ले विकसिते विस्मयोत्फुल्ले।विस्मयोत्फुल्ले लोचने नयने यस्य सः विस्मयोत्फुल्ललोचन: कुलस्य पति: कुलपति: पुन:प्रोचे अवोचत् भगः यस्य अस्ति इति भगवान कुत: कस्मात् विरागस्य भाव: वैराग्यं, वैराग्यस्य योग: वैराग्ययोगः तस्मात् वैराग्ययोगत: व्रतं दीक्षां जग्राह अग्रहीत् // 44 // . सरलार्य :- आश्चर्वेण विकसितनवनः कुलपतिः अवदत् भगवान् कस्मात् वैराग्ययोगतः व्रतम् अगृहणात् // 441 // ગુજરાતી -આયર્ષથી વિકસિત થયેલરવાળા કુલપતિએ વળી તેમને કહ્યું કે, હે ભગવાન! આપ સાહેબે કેવી રીતે વૈરાગ્યના યોગથી આ ચારિત્રલીધું હતું? 441 हिन्दी :- आश्चर्य से विकसित चक्षुवाले कुलपति ने फिर उनसे कहा कि, हे भगवान! आपने कैसे वैराग्यकेयोग से यह चारित्र लिया था? // 441 // मराठी :- आश्चर्याने विकसित नवन झालेले कुलपती पुन्हा त्यांना म्हणाले- भगवन्। आपण कशाप्रकारच्या वैराग्य योगाने दीक्षा घेतली? // 441 // Mi555555555 English - The teacher's eyes that were bloomed with astonishment asked the Kevalmuni the reason for him to renounce the world and as to what was the situation at that time. PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust