Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ SSISTRIANARASusuases श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SevendrasusesusawanSSNOg अत्रान्तरे सुरः कोऽपि, सूरवद् द्योतयन्नभः॥ आगत्यानत्य साधुं च दमयन्तीमभाषत॥४१५॥ 卐 अन्वय':- अत्रान्तरे सूरवद् नभ: धोतयन् कोऽपि सुरः आगत्य साधुं च आनत्य दमयन्तीम् अभाषत // 415 // विवरणम् :- अत्रान्तरे अस्मिन् समये सूरेण सूर्येण तुल्यं सुरखद् नभः आकाशं द्योतयन् प्रकाशयन् क: अपि सुरः देवः आगत्य - केवलिसाधु च आनत्य नमस्कारं कृत्वा दमयन्तीम अभाषत अभणत् // 415 // जसरलार्थ :- अस्मिन् समये दिवाकरवद आकाशं प्रकाशयन् कः अपि सुरः आगत्य साधू च नमस्कृत्य दमयन्तीम् अभाषत // 415|| ગુજરાતી:- એવામાં કોઇક દેવ સૂર્યની પેઠે આકાશને તેજસ્વી કરતો ત્યાં આવીને, તથા તે મુનિરાજને વાંદીને દમયંતીને કહેવા पायो, // 41 // पर हिन्दी :- इतने में कोई देव सूर्य के समान आसमान को तेजस्वी करता हुआ वहाँ आकर मुनिराज को प्रणाम कर के दमयंती से कहने लगा कि, // 415 // मराठी:- इतक्यात सूर्याप्रमाणे आकाशाला प्रकाशित करणारा कोणी एक देव तेथे आला व मुनिराजाला नमस्कार करून दमयंतीला . म्हणू लागला की, // 415|| English :- Just than a God who was glamourous and blazing like the sun and whose presence lit the whole 2. sky, arrived there and bowing to the Kevalmuni spoke to Damyanti. Jun Gun Aaradhak Trust P.P.AC.Gunratnasur M.S.