Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ esaadesandasensusaRASARAS श्रीयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम IssuesensuserseasARASTRAPAL SEBEEFFESSESEEEEEEEE श्रुत्वा तदा तदालापं, तापसा: केऽप्यदूरगाः॥ चातका श्व मेघाम्बु। तमापातुं समाययुः // 38 // अन्वय:- तवा तथालापं श्रुत्वा अदूरगा: केऽपि तापसा: चातका मेघाम्बु इव तम् आपातुं समाययुः॥३८॥ विवरणम्:- तवा तस्मिन् समये तयोः आलाप: तदालापः, तवालापं तयो: वार्तालापं श्रुत्वा निशम्य तथा के अपि दूरे गच्छन्ति इति दूरगा:न दूरगा: अदूरगा: समीपवर्तिन: तापसा: चातका: पक्षिविशेषा: मेघस्य अम्बुमेघाम्बुश्व यथा चातका: मेघाम्बु पातुम् आयान्ति तथा वार्तालापम् आपातुं समाययुः आगतवन्तः // 38 // :- तस्मिन् समये तयोः वार्तालापं श्रुत्वा केऽपि समीपवर्तिन: तापसा: यथा चातकाः मेयजलं पातुम आयान्ति तथा तं वार्तालापम आपातुम् आगतवन्तः / / 381|| કે શરતી:-તે વખતેતે વાર્તાલાપ સાંભળીને ત્યાં નજીકમાં રહેતા એવા કેટલાક તાપસો પણ, ચાતક પક્ષીઓ જેમ વરસાદનું જળ 6 : પીવા માટે તેમને વાર્તાલાપનું શ્રવણપાન કરવા આવ્યા.૩૮૧ - उससमय वह वार्तालाप सुनकर, वहाँ समीप में रहनेवाले ऐसे कितने ही तापस, चातक पक्षी जैसे बरसात के जलको पीने .आते हैं, उसी तरह उस वार्तालाप का श्रवणपान करने आए // 381 // ठी:- त्या वेळेलातोवार्तालाप ऐकन तिथे जवळ राहत असलेले कित्येक तापस पण चातक पक्षी जसे पावसाचे पाणी पिण्याकरिता घेतात त्याप्रमाणे त्या वार्तालापाचे श्रवणपान करण्यास आले. // 381 / / English :- As the discourse carried on, some medicants who were around doing penances, came there to hear the talk between Vasant and Damyanti just as the Chatak (A kind of cuckoo) Who comes only to drink the drops of water. 雙:听听听听听听听听听听听听听听听听。 Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S.