Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ OROSeasrandurduser s श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sealesedesevdasensusandeesemag गुरुव्याख्यार्णव श्रद्धाशुक्तौ स्वात्मा निवेश्यताम्। स्वकर्मविवरस्वातौ, येन, मुक्तात्मतां व्रजेत् // 410 // अन्वय:- स्वात्मा गुरुव्याख्यार्णव श्रद्धाशक्तौ निवेश्यतां येन स्वकार्मविवरस्वासौ मुक्तात्मतां व्रजेत्॥११॥ विवरणम:- स्वस्य आत्मा स्वात्मा। गुरो: व्याख्या गुरुव्याख्या गुरुव्याख्या एवं अर्णव: गुरुव्याख्यार्णवः तस्मिन गुरुव्यारख्यार्णव गुरुप्रवचनावि, श्रद्धा एव शुक्ति: श्रद्धाशुक्तिः तस्यां श्रद्धाशक्तौ निवेश्यतामा स्वस्य कर्म स्वकर्म / स्वकर्मणः विवरं स्वकर्मविवरं स्वकर्मविवरं एव स्वाति: स्वकर्मविवरस्वाति: तस्यां स्वकर्मविवरस्वातौ मुक्तानां आत्मामुक्तात्मा, मुक्तात्मनः भाव: मुक्तात्मता तां मुक्तात्मतां व्रजेत् // 410 // सरलार्थ :- युष्माभिः गुरुव्याख्यानरूपे सागरे श्रब्दाशुक्ती स्वात्मा स्थाप्यताम्। यदा स्वकर्मविनाशरूपस्वात्या: योगो भवेत् तदा सः आत्मा मुक्ततां व्रजेत् // 410 / / ગુજરાતી :-ગુરુમહારાજના ઉપદેશરૂપી મહાસાગરમાં રહેલી શ્રદ્ધારૂપી છીપમાં તમારા આત્માને સ્થાપના કરો કે જેથી તમારાં કર્મોન દૂર થવારૂપ સ્વાતિ નક્ષત્રનો યોગ થતાં જ તે આત્મા બોક્ષપણાને (મુક્તાફલપણાને) પ્રાપ્ત થશે..૪૧૦ हिन्दी :- गुरु महाराज के उपदेशरूपी महासागर में रहती हुई श्रद्धारूप छीपमें (शीप) तुम्हारे आत्मा को स्थापन करो कि जिससे तुम्हारे कर्मों को दूर होनेरुप स्वाति नक्षत्र का योग होते ही वह आत्मा मोक्ष को प्राप्त होगी। // 410 // मराठी:- गुरु महाराजांच्या उपदेशरूपी महासागरात श्रदारूपी शिंपल्यात तुम्ही आपला आत्मा स्थापन करा, म्हणजे तुमच्या कर्माचा क्षय रूप स्वाती नक्षत्राचा योग येताच आत्मा मोक्षाला जाईल (मुक्त होईल) // 410 / / English :- The priest says that one should have ardent and devout faith in the jain-religon, that it is capable to help a being to attain final liberation. Just as a conch feels strongly that when the fifteen lunar asterism (Swati), arises and it rains (during Diwali) than the drop of rain entering it, is bound to transform itself into a pearl.