Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ORMATRAP A Todase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् STARPRASAdevsness AAP तत: क्षणं सतत्रैव, द्वारिद्वा:स्थ इव स्थितः। तद्धर्मध्याननिध्यान - कौतुकोत्तानितेक्षणः॥३७९॥ अन्वय :- तत: तद्धर्मध्याननिध्यान-कौतुकोत्तानितेक्षण: स द्वा:स्थ: इव क्षणं तत्रैव द्वारि स्थितः // 379 // y विवरणम् :- तत: तदनन्तरं धर्मस्य ध्यानं धर्मध्यानम् / तस्याः धर्मध्यानं तद्धर्मध्यानम् / तद्धर्मध्यानस्य निध्यानं विचार: तधर्मध्याननिध्यानम् / तद्धर्मध्याननिध्यानात् कौतुकेन उत्तानितेईक्षणे येनस:तद्धर्मध्याननिध्यातकौतुकोत्तानितेक्षण: स:सार्थवाह: दमयन्त्याः धर्मध्यानविचारात कौतुकेन यस्य ईक्षणे उत्तानि विकसितेसंजातेस:सार्थवाहःद्वारितिष्ठति शति बा:स्थ इव तत्रैव द्वारिक्षणं स्थितः। यथा द्वारपाल:द्वारे तिष्ठति तथैव तस्या: धर्मध्यानेन आश्चर्यविकसितनयन: स: सार्थवाहः तत्रैव गिरिकन्दरे एव द्वारिक्षणं अतिष्ठत् // 379 // सरलार्थ :- तदनन्तरं दमयन्त्याः धर्मप्याजविचारात् कौतुकेन वस्व ईक्षणे विकसिते सः सार्थवाह: वथा द्वारपालः द्वारे तिष्ठति तथैव गिरिकन्दरे एव द्वारि क्षणं अतिष्ठत् / / 379|| ગુજરાતી:- પછી તેણીને ધર્મધ્યાન કરતી આશ્ચર્યચકિત નેત્રે એતો એ સાર્થવાહ થોડી વાર સુધી ગુફાના દ્વાર પર જ ઊભો રહ્યો. // 374 // हिन्दी :- फिर दमयंती के धर्मध्यान के विचार से आश्चर्यचकित होकर विकसित आँखवाला वह सार्थवाह क्षणभर तक द्वारपालकी तरह गुहाके दरवाजेपरही खडा रहा // 379 // म मराठी:-. नंतर तिच्या धर्मप्यानाच्या विचारांनी आश्चर्यचकित होऊन ज्याचे डोळे विकसित झाले आहे. तो सार्थवाह क्षणभर द्वारपालाप्रमाणे त्या गुफेच्या दारावरच उभा राहिला. // 379|| English - The chef was tongue-tied with astonishment at the threshold of the cave, when he happened to see Damyanti doing her customary austries with utmost devotion and veneration. P.P.AC. Gunratnasuri M.S... Jun Gun Aaradhak Trust