Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ARDOSRASTRassadore श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8GBASEASASHTRUSBANARASBAND तत: प्रदक्षिणीकृत्य, तं मुनिं प्रणिपत्यते॥ उपाविशन् पुरस्तस्य, नायकस्येव सेवकाः // 406 // अन्वय :-- ततः तं मुनिं प्रदक्षिणीकृत्य प्रणिपत्य ते नायकस्य सेवका इव तस्य पुर: उपाविशन् // 406 // विवरणम् :- ततः तदनन्तरं तं केवलिमुनिन प्रदक्षिण: अप्रदक्षिणः / अप्रदक्षिणं प्रदक्षिणं कृत्वा प्रदक्षिणीकृत्य प्रणिपत्य नमस्कृत्य ते नयति इति नायक: तस्य नायकस्य सेवका इव तस्य केवलिमुन: पुरः अग्रे उपाविशन्। यथा सेवका: नायकस्य पुर: उपविशन्ति तथा ते दमयन्तीसार्थतापसा: केवलिमुनेः पुरः उपाविशन् // 406 // सरलार्थ :- तदनन्तरं तं केशरिव्रतिनं मुनिं प्रदक्षिणीकृत्य नमस्कृत्य च ते नायकस्य पुरः सेवका: इव तस्य पुरः उपाविशन्॥४०६॥ ગુજરાતી:-પછીતે મુનિરાજને પ્રદક્ષિણા કરીને, તથા વાંદીને તેઓ સધળા, રાજાની પાસે જેમનોકરો બેસી જાય, તૈમતે મુનિની पासेमेसी . // 406 // हिन्दी :- फिर वे मुनिराज को प्रदक्षिणा देकर, और प्रणाम कर के जैसे राजा के सामने नौकर बैठते हैं, उसी तरह वे मुनि के सामने बैठ गये॥४०६॥ मराठी:- नंतर ते मुनिराजाला प्रदक्षिणा घाल्न आणि नमस्कार करून जसे सेवक मालकासमोर बसतात तसे त्या मुलीच्या समोर जाऊन बसले. // 406 // English - The Gods who had arrived there to venerate towards the monk, first circumambulated around the monk and then sat in front of him, just as the servants and other men sit in front of the king in les utmost faithfulness.