Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ REGNANTRAgreemesgrate श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् eBosHO Pार इति वर्णान् लिखित्वाथ, बभाषे खेदविकलः॥ रुदन्नि:शब्दमुद्वाष्प-लोचनो गद्गवाक्षरमा॥२७७॥ अन्यय:- इति वर्णान् लिखित्वा अथ खेदविल: उद्बाष्पलोचन: रुदन निःशब्दम् गद्गदाक्षरं बभाषे॥ विवरणम् :- इति एवं वर्णान् शब्दान् लिखित्वा आलिख्य अथ खेदेन विखल: खेदविहल: उद्गतानि बाष्पाणि अश्रूणि ययोः ते उद्बाष्पो उद्बाष्पेलोचने यस्य सः उद्बाष्पलोचन: साचुलोचन: रुवन् सन् निर्गता:शब्दा: यस्मिन् कर्मणियथा स्यात् तथा नि:शब्दम् गदगदानि अक्षराणि यस्मिन् कर्मणि यथा स्यात् तथा गद्गदाक्षरं बभाषे अभाषत // 277 // सरलार्य :- एवं शब्दान् लिखित्वा अथ खेदविहल: साश्रुलोचन: रुदन सन् निःशब्दं गदगदाक्षरम् अभाषत / / 277|| ગુજરાતી:- એવા અક્ષરો લખીને ખેદથી ગભરાયેલો નારાજ, મુખથી બોલ્યા વિના, આંખોમાં આંસુઓ લાવીને ગદ્ગદિત કરી 2014 बायो, // 27 // हिन्दी:- इस प्रकार के अक्षर लिख कर शोक सेव्याकुल नलराजा, मुख से बोले बिना, आँखों में आंसुलाकर गद्गदित कंठ से रोने लगे॥२७७॥ मराठी:- अशा प्रकारची अक्षरे दमयन्तीच्या पदरावर लिहह्न दुःखाने व्याकुळ झालेला नलराजा होळयात अश्रु आणून हुंदके देत देत रह लागला. // 277 English - Then after having written thus, and feeling afraid of dolour and melancholy, there were tears in his eyes and was affected with tragic emotions. ShreseparsanarssagessegusawunloNewsNews247 upswersuangzsansarvsnasengeRCH P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust