Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ showcasesevedeogaon श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRARMSANSARHARASTRoleg LOOSEBEER धत्ते श्यामत्वमद्यापि, यद्यमश्यामलं नभः॥ स्पृष्टो वृष्ट्येव यदृष्टया, दव: सोऽप्युपशान्तवान् / 329 // CE अन्वय:- यधुमश्यामलं नम: अद्यापि श्यामत्वं धत्ते। वृष्ट्याइव यदृष्ट्या स्पृष्टः स: दवः अपि उपशान्तवान् // 329 // विवरणम् :- यस्य धूमःयधूमः, यधूमेन श्यामलं श्यामवर्ण यधूमश्यामलं नभः आकाशम् अद्यापि अधुना अपि श्यामस्य कृष्णस्य भाव: श्यामत्वं पत्ते। वृष्ट्या इव यदृष्ट्या वृशा स्पृष्टः सः धव: दावाग्निः अपि उपशान्तवान् // 329 // न सरलार्थ :- दावाोः एमेन श्यामलं नभः अयापि श्यामवर्ण वर्तते। सःदवः अपि इदानीं दृष्टया इव तदृष्टया उपशान्तवान् , उपाशाम्यत्।।३२९|| ગુજરાતી - જે દાવાનળના ધૂમાડાથી મલીન થયેલું આકાશ હજુ પણ શ્યામપણાને ધારણ કરતું હતું, તે દાવાનળ પણ મેઘવૃષ્ટિ સરખી દમયંતીની દૃષ્ટિ પડવાથી શાંત થઈ ગયો. 329o हिन्दी:- जिस दावानल के धुओं से मलीन होकर आकाश अभी तक कालीमायुक्त था, वह दावानल भी दमयंती की मेघवृष्टि समान दृष्टि पडते ही शांत हो गया // 329 // 卐 मराठी :- ज्या दावानलाच्या पुराने मलीन झालेले आभाळ अनसुबा श्यामपणाला धारण करीत आहे. तो दावानल पण मेघवृष्टिसारखी त्या दमवंतीची दृष्टि पडताच शांत झाला. // 329|| A English :- The smoke which has been emited by the forest confragration has made the sky dirty and insipid as ever. But the glimpse of Damyanti which seem like the roaring rain, has even scared the confragration and has calmed it down. FFFFFFFFFFFF