Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ parvariouTRAugusarals VHA-MAawaratARATATARAIABBReme श्रीजयशेखरहरिविरचितं श्रीनलदमयन्तीचरित्रम Serving Jinshasan श्रीखणजबर हरि शववाद महाधर कैन पारापमान बार विव-883689 त प्रतिवन्तिमाघे स्व-छछायामप्यसहिष्णवीर लेना 073763 द्विपास्तेऽप्यत्यजन् भीतास्तां सिंहीमिव दूरतः॥ ३वार यन gyanmandir@kobatirth.org गग अन्वय:- प्रातदान्तभ्रमात् स्वच्छायाम् अपि असहिष्णव: ये द्विपा: ते अपि भीता: सिंहीम् इव तां दूरत: एव अत्यजन् // 328 // विवरणम् :- प्रतिगता: दन्तिनः प्रतिदन्तिनः। प्रतिदन्तिनः इतिभ्रमः प्रतिवन्तिभ्रमः तस्मात् प्रतिदन्तिभ्रमात् - एते प्रतिदन्तिन: सन्ति इति भ्रमात् स्वस्य छाया स्वच्छाया तां स्वच्छायाम् अपिन सहिष्णव: असहिष्णव: स्वच्छायामपि प्रतिदन्तिनो मत्वा विभ्यतः।ये द्वाभ्यां मुखशुण्डाभ्यां पिबन्ति इति विपा: गजा: ते अपि भीता: सिंहीम श्व तांदमयन्तीं दूरतः एव अत्यजन् // 32 // सिरलार्थ :- स्वच्छावामवलोक्य तामपि प्रतिदन्तिन: मत्वा विभ्यतः गजा: सिंहीमिव तां दमयन्ती दरत एवाऽ त्यजना भयाकुला गजा वथा सिंही दूरतः त्यजन्ति तथा तां दमयन्तीमपि दूरत एव अत्यजन।।३२८॥ T:- મન હાથીની ભ્રાંતિથી જેઓ પોતાના પડછાયાને પણ સહન કરી શકતા નથી, એવાકર જંગલી હાથીઓ પણ તેણીને સિંહણ માનીને ડરી ગયા હોય તેમ તેણીને દૂર જ છોડીને જતા હતા.૩૨૮ हिन्दी :- दुश्मन हाथी की भ्रांति से जो स्वयं की परछांयी भी सहन नही कर सकते, ऐसे क्रूर जंगली हाथीभी उसे शेरनी मानकर मानो डर गये हो। वैसे उसे दूर ही छोड कर जाते थे // 328 // मराठी:- स्वत:च्या सावलीलाच प्रतिहत्ती समज्न सहन न करणारे जंगली हत्ती सिंडिणीप्रमाणे असलेल्या दमयन्तीला जण काय पावरूनच तिच्यापासून दूरच राहात असत.।।३२८॥ English :- An elephant who has turned cruel by just seeing is own shadow and estimating it as the enemy elephant's shadow gets ready to have a dual with it. But even such an elephant who is blazing manger, will not be able to confront Damyanti as it sees a deadly tigress in her. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.