Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ PROGRasdasesameedeesre श्रीजयशेग्वरमरिविरचितं श्रीनलदमयन्तीचरित्रम MerdasudesevdarssessedISTANI सरलार्य :- सा दमयन्ती अचिन्तयत् यद अस्वाम् अटव्याम् अपारवनात् पारवितुं महारथसाश: अयं वसन्तसार्थवाहस्व सार्थः प्राप्तः। ॐ तत् ननं मम पुण्यलवः अस्ति / / 336 // ગજરાતી:-તારે તે વિચારવા લાગી કે, આ બહુ મોટા જંગલને ઉલંધી જવા માટે મહાન રથ સરખો અને આ સાર્થવાહનો મેળાપ 卐 पोछ, भरेष२ मा yeनोविधमान छे.॥33॥ . महिन्दी:- तब वह सोचने लगी कि, इस बहुत बड़े जंगल को पार करने के लिए महान् रथ के समान मुझे सार्थवाह का मिलाप हुआ है, उससे मैं जानती हूँ कि सचमुच अभी भी मेरे पुण्य का अंश विद्यमान है॥३३६॥ .. मराठी:- आणि ती विचार करू लागली की, या महारण्यात अपार वनातून पार करण्यासाठी महारथाप्रमाणे उपयोगी पडणारा हा वसंत सार्थवाहाचा संप प्राप्त झाला. त्यामुळे खरोखर अजूनही माझे पोहे पुण्य शिल्लक आहे. असे मला वाटते. // 336 / / CoEnglish :- Damyanti began to wonder that probably she had some luck left to have encountered some companions that seemed like eminents and great chariots to cross a huge and a dense jungle like this. NEF卐मक अथाश्वास्येव सायावत्तस्थौ तावत्स्यमन्ततः। क्रोडयूथमिव श्वानः, सार्थश्चौरैररुध्यत // 337 // अन्वय:- अथ सा दमयन्ती आश्वास्य सान्त्वयित्वा यावत् तस्यौ अतिष्ठत्। तावत् श्वानः कुक्कुरैः क्रोडानां शूकराणां यूथं समूहः कोडयूथम् इव समन्तत: आसमन्तात् चौर: सार्थ: अरुध्यता।३३७॥ पसरलार्य :- अथ सा दमयन्ती यावत् पर्वमास्थाव तस्थौ तावत् श्वानः शुकरधम् इव समन्तत: चौरः सार्थ: अरुप्यत / / 330|| ગુજરાતી:- પછીતે દમયંતી જરા શાંત થઈને જોવા માટે (સા) ઉમી રહી, તેવામાં કૂતરાઓ જેમ કરોના ટોળાને ઘેરી લે, તેમ ચોરોએ તે સાર્થવાહને ચારે તરફથી ઘેરી લીધો. ૩૩૭ના दु Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.