Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ AMPARANSISTANTRIBata श्रीयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् MANNARRANTI SAHISAPANERela इत्युक्त्वा गन्तुमारेभे, चौरवन्निष्ठुरः पुरः॥ मा जागरीदियमिति, मन्दं मन्दं रुदन्नलः // 29 // अन्यय :- इति उक्त्या निष्ठुर: नल: रुदन इयं माजागरीत् इति चौरवत् मन्दं मन्दं पुरः गन्तुम् आरेभे॥२९॥ विवरणम् :- इति एवं उक्त्वा भणित्वा निष्ठुरः कठोरः दयाहीन; नल: रुदन रोक्नं कुर्वन इयंदमयन्तीमा जागरीत इति एवं चौरेण तुल्यं चौरवत् मन्दं मन्दंशनैः शनैः पुरः अग्रेगन्तुं व्रजितुं आरेभे प्रारब्धवान् // 290 // सरलार्य :- एवम् उक्त्वा निष्ठुरः नल: रुदन् सन् इयं दमयन्ती मा जागरीत् इति चौरवत् शनैः शनैः अवो गन्तुम् आरेभे // 290 / / ગુજરાતી - એમ કહીને નલરાજા નિર્દય થઈને રડતો રડતો દમયન્તી જાગી ન જાય એમ વિચારી ચોરની પેઠે ધીમેધીમે આગળ ચાલવા લાગ્યો. 200 हिन्दी :- ऐसा कहकर निर्दयी नलराजा रोने लगा, यह दमयंती कहीं जाग न जाय ऐसा विचार कर के चोरो के समान वह धीरे धीरे आगे की ओर चलने लगा॥२९०॥ मराठी:- असे म्हणून नलराजा निर्दव होऊन रह लागला, व दमयंतीला जाग येऊ नये म्हणून चोराप्रमाणे तो हळूहल पुढे चाल लागला. // 29 // English - So saying thus, he began to weep. But suddenly realizing that she might wake up with the sound of someone weeping, he like a robber, slowly and carefully stole away from there.