Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ORIGITARTSAPNRoRARAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WARANASINORTsBesBASANAPAN RPS છે. ગુજરાતી:- માટે આ પતિવ્રતા દમયંતીને છેતરીને મારે જવું લાયક નથી, દુ:ખ અથવા સુખ મારે તેણીની સાથે જ સહન કરવું વ્યાજબી છે. 29 हिन्दी :- इसलिये इस पतिव्रता दमयंती को छोड़कर जाना अच्छा नही, दु:ख अथवा सुख मुझे उस के साथ भोगना ही अच्छा है // 299|| मराठी:- म्हणून या पतिव्रतां दमयंतीला सोडून जाणे योग्य नाही, दुःख किंवा सुख मी तिच्यासोबतच सहन करणे योग्य आहे. // 299|| English :- So he thinks that, it is not proper to leave a chaste and a faithful wife as Damyanti. He adds that he should accompany her in happpiness and in sadness and this is the only appropriate thing to do. एक एवाथवारण्ये, व्यपायशतसङ्कले॥ स्वकर्मफलवज्जीवः, कृच्छाण्यनुभवाम्यहम्॥३००॥ अन्वय:- अथवा जीव: स्वकर्मफलवत् व्यपायशतसङ्कले अरण्ये अहम् एक. एव कृच्छ्राणि अनुभवामि // 30 // विवरणम :- अथवा जीव: स्वस्य कर्माणि स्वकर्माणि, स्वकर्मणां फलानि स्वकर्मफलानि स्वकर्मफलैः तुल्यं स्वकर्मफलवत् यथा जीव: कर्मफलानि एक: एव अनुभवति तथा विशेषेण अपाया: व्यपाया: व्यपायानांशतं व्यपायशतं, व्यपायशतेन सङ्कलं व्यपायशतसङ्कलं तस्मिन् व्यपायशतसङ्कले अनेकशतसङ्कटव्याते अरण्ये वने अहम् एकएव कृच्छ्राणि दुःखानि अनुभवामि // 30 // सरलार्य :- अथवा जीवः यथा स्वकर्मफलं एकः एव अनुभवति तथा अनेकशतसङ्कटव्यासे बने अहम् एक एव दुःखानि अनुभवामि // 300 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust