Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ OREpassworsenarsenaveev श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् sasryanarassedressadowRRASHTRA English - Then being blind in playing the game of dice, King Nal who was matchless in courage and bravery, now had lost all the parts of Bharat Schetra. MAEEEEEEEEEESONS साधं भैम्याथ शुद्धान्तं, शरीराभरणाद्यपि केवलं वेहमात्रेण, जातमात्र इव स्थितः // 172 // अन्वय:- अथ भैम्या साध शुशान्तं शरीराभरणादि अपि अहारयत् / जातमात्र: श्व केवलं वेहमात्रेण स्थितः॥१२॥ विवरणम् :- अब भीमस्य अपत्यं श्री भैमी तथा भैम्या सार्थ शुद्धान्तम् अन्तः पुरं, शरीरस्य आभरणानिशरीराभरणानिशरीराभरणानि आवौयस्य तद शरीराभरणाविअपिअहारयत्। जात: एवजातमात्र: श्व केवलदेहः एव वेहमानं तेनदेहमात्रेण केवलशरीरेण स्थितः / यथा जात: बाल: केवलं शरीररूपेण तिष्ठति तथैव शरीरभूषणादिकं हारितवान् नल: केवलशरीरेण अतिष्ठत // 972 // सरलार्थ :- अपनल: दमयन्त्या सार्थम् अन्तःपुरं शरीराभरणादि अपि अहारयत् / जातमात्र: इव केवलं शरीरेण स्थितः / / 172 / / ગુજરાતી :- પછી દાંતીસહિત અંત:પુરને તથા શરીરનાં આભૂષણ આદિને પણ તે (હારી ગયો.) અને તેથી તે જ સમયની જેમ, ફક્ત પોતાના શરીરની જ માલિકીવાળો રહ્યો. 172 हिन्दी:- फिर दमयंतीसहित अंत:पुर को और अपने शरीर के आभूषण आदि को भी वह (हार गया) और इस प्रकार जन्मसमय के समान सिर्फ स्वयं के शरीर का ही वह मालिक रह गया // 172 / / मराठी:- नंतर दमयंतीसहित शरीरावरील अलंकार वगैरे पण तो (हरला.) आणि त्यामुळे जन्माच्या वेळेप्रमाणे नुसत्या शरीराचा मालक तो राहिला. / / 172 / / English:- He then even lost Damyanti and the ornaments on his body and was only left with his body (as he was during his brith) 听听听听听听听听听听听听听听骗骗“家