Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ SARASHARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Sh a rpoor cg Sessi सरलार्य :- मलः अवदत् हे भयभीते दमवन्ति / अस्मिन अरण्ये ग्राम: नास्ति / किन्तु मिष्याशां तापसानाम् इह आश्रमः अस्ति // 256 // ગજરાતી:- તારે નારાજએ કહ્યું કે, હે ભયભીત થયેલી પ્રિયે!ખરેખર આ જંગલમાં કોઈ ગાબ નથી, પરંતુ અહીં મિશ્રાષ્ટિ તાપસીનો આશ્રમ છે. ર૫દા हिन्दी.. तब नलराजा ने कहा कि हे भयभीत होनेवाली प्रिये! सचमुच इस जंगल में कोई गाँव नहीं है, लेकिन यहाँ मिथ्यादृष्टी तापसों का वह आश्रम है // 256 // मराठी:- तेव्हा नलराजा म्हणाला-हे भित्रे। खरोखरच था जंगलात कोठेही गाव नाही, येथे मिवाटी तापसांचा आश्रम आहे. // 256 // . English - Then Nal said to Damyanti who was overcome with fright that there was no village as such in the jungle and it was only a hermitage of a lot of illusive non-jains. ffFFFFost मिथ्यादृशां च सम्पर्कः, सम्यग्दर्शनदूषकः॥ . अलं क्षीरविनाशाय, न सौवीरच्छटापि किम् // 257 // अन्वय:- मिथ्यादृशां सम्पर्क: सम्यक्वर्शनदूषकः अस्ति। सौवीरच्छटापि क्षीरविनाशाय अल न किम्? // 257 // विवरणम् :- मिथ्यादक येषां ते मिथ्यादशः तेषां मिथ्यावृशांचसम्पर्क: सहवास: सम्यक्च सदवर्शनंषसम्यकदर्शन सम्यकदर्शनस्य दूषक: सम्यवर्शनदूषकः अस्ति। सौवीरस्य तक्रस्य छटा सौवीरच्छटा अपि क्षीरस्य दुग्धस्य विनाशः क्षीरविनाश: तस्मै क्षीरविनाशाय अलं समर्था न किम्? यथाऽल्येनैव तक्रांशेन दुग्धस्य विनाशो भवति तथा मिथ्यावृशामल्पोऽपि सहवास: सम्यक्त्वं दूषयति॥२५७॥ P.P.AC.GunratnasunMS: