Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ atmasas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्र ARRARASHTRASARASHTRA ... अथ भैम्यवदन्नाथ, ग्राम: सम्भाव्यतेऽन्तिके। ... भाकृतानि गवामत्र, श्रूयन्ते यददूरतः॥२५४॥ अन्वय :- अथ भैमी अवदत्-हे नाथ ! अन्तिके ग्राम: सम्भाव्यते अत्र यद् अदूरत: गवां भासतानि श्रूयन्ते.॥२५॥ विवरणम् :- अथ भीमस्य अपत्यं स्त्री भैमी दमयन्ती अवदत् अवादीत उवाद-हे नाथ! अन्तिके समीपे ग्राम: सम्भाव्यते / यद् अत्र न . दूरः अदूरः तस्मात् अदूरत: गवां भासतानि श्रूयन्ते आकर्ण्यन्ते // 25 // सरलार्थ :- अथ दमवन्ती अवदत् - हे नाथ / समीपे ! यामः सम्भाव्यते। यद् अत्र अदरत: गवां भाङ्कतानि श्रूयन्ते // 254 / / કે ગુજરાતી:- ત્યારે દમયંતીએ કહ્યું કે, હે સ્વામી! આટલામાં કોઈ ગામ નજીક હોય એમ લાગે છે, કેમકે અહીંનજીકમાં જ ગાયોના ભાંભરવાનો અવાજ સંભળાય છે.ર૫૪ , व हिन्दी :- तब दमयंती ने कहा कि, हे नाथ ! यहाँ आसपास कोई गाँव है ऐसा लगता है, क्यों कि यहाँ नजदीक ही गाय के चिल्लाने की आवाज सुनाई दे रही है // 254 // . मराठी:- तेव्हा दमयंती म्हणाली की, हे स्वामी। येथे जवळपास कोणते तरी गाव आहे, असे वाटते, कारण की जवळच गावींच्या हंबरण्याचा आवाज ऐक् येत आहे. // 254 / / English: Then Damyanti told her husband that it seems that there is a village close-by as she could hear the mooing of the cows. गम्यतां नाथ तत्तत्र, हित्वाऽरण्यम् स्मशानवत् // गृहान्तरेव निभीकैर्येन सौख्येन सुप्यते॥२५५॥ अन्यय:- तद् नाथ स्मशानवत् अरण्यं हित्वा तत्र गम्यताम् / येन गृहान्तरेव निर्भीक: सौख्येन सुप्यते // 255 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust