Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ O BSTRUSTARTINARTS श्रीजयशेखरसूरिविरचितं श्री लक्ष्मयन्तीचरिभANARTechNewsARATI आज्ञातं हस्तसाहाय्यं निस्त्रिंशोऽपि समीहते। प्रसार्य दक्षिणं हस्तं कृपार्दोऽथ तमूचिवान्।।२७०॥ मान्छाय:- आ: शातम् / निस्त्रिंश: अपि हस्तसाहाय्यं समीहते। अथ कृपाम्र: स दक्षिणं हस्तं प्रसार्य तमूचिवान् // 27 // म :- आ: ज्ञातम् / इति स्मरणे। निस्त्रिंशः कूरोऽपि निर्दयोऽपि निस्त्रिंशः खङ्गः, हस्तस्य साहाय्यं हस्तसाहाय्यं समीहते इच्छति॥ इति कृपयाऽऽद्रः कृपार्दो नलो दक्षिणं हस्तं करं प्रसार्य तं दक्षिणकरमूचिवान् उवाचा // 27 // र सरलार्य :- - आ: ज्ञातम् / निर्दयः खड्कोऽपि हस्तसाहाय्यमिच्छति / इति दक्षिणं हस्तं प्रसार्य कृपाद्रों नलस्तमवोचत् / / 270 / / અને ગુજરાતી:- અરેહવે માલુમ પડ્યું આ નિર્દય તલવાર પણ હાથની મદદની ઇચ્છા કરે છે. (એમ વિચારી) જમણો હાથ લાંબો કરીને આડે હદયવાળો નલરાજા તે હાથને કહેવા લાગ્યો કે, 270 हिन्दी :- अरे। अब मालुम हुआ कि इस निर्दय तलवार को भी हाथ की मदद लगती है। ऐसा विचार कर दांया हाथ बढाकर कृपा से आर्द्र नलराजा उस हाथ से कहने लगा कि, // 270|| मराठी:- हां। आता माहित झालें की, या निर्दय तलवारीला पण हाताच्या मदतींची जरूर असते. असा विचार करून उजवा हात लांब करून कृपेने आर्द्र झालेला नलराजा त्या हाताला असें म्हणाला. // 27 // English:- He then says that the cruel sword has to still take the help of the hand. He then puts forward his right hand and spoke to it with must feelings of mercy.