Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ O rvascussornvdoosश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WendeguggNewsAgro सूर्यः किं अस्तं न गच्छति / तेजस्वी सूर्यः अपि अस्तं गच्छत्येव / तयेद बलवानपि नल: दुरवस्थां आप / इत्यत्र नास्ति किमप्याश्चर्यम् / / 206 // ગજરાતી :- તે જોઈને નગરના લોકો કહેવા લાગ્યો કે, અહો! આ નલરાજા કવો) બળવાન છે ? આવા બળવાનની પણ અરેરે! . भावीत! सूर्य भाभी नतीनथी। // 20 // हिन्दी:- यह देखकर नगर के लोग कहने लगे कि आहा! यह नलराजा कितना बलवान है! ऐसे बलवान की अरेरे। ऐसी हालत! क्यों सूरज डूबता नही? // 206|| मराठी :- हे पाहन नगरवासी म्हणू लागले की, अहो। हा नलराजा किती बलवान आहे? अशा बलवानाची अरेरें। काव ही दुर्दशा। सूर्य मावळत नाही का ? सूर्य तेजस्वी असून सुद्धा अस्ताला जातो तसेच नलराजा बलवान असून सुखां दुर्दशेला प्राप्त झाला. यांत काही आश्चर्य नाही. // 206 / / on English :- Seeing the valiantcy of King Nal the people exclmed at the sufferings he is going through and wondered why the sun does'nt set by felling sorry for King Nal. $骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗 उद्याने क्रीडतोरत्र, नलकूबरयो: पुरा॥ आगादतीन्द्रियज्ञानी, मुनिरेकोऽतिलोकधीः // 207 // अन्वय :- पुरा अत्र उद्याने नलकूबरयोः क्रीडतो: अतीन्द्रियज्ञानी अतिलोकधी: एक: मुनि: आगात् // 207 // विवरणम् :- पुरा पुरानतकाले अत्र अस्मिन् उद्याने नलश्च कूबरश्च नलकूबरौतयो: नलकूबरयोः क्रीडतो: खेलतोः सतो: इन्द्रियाणि अतिक्रान्तम् अतीन्द्रियं, अतीन्द्रियं ज्ञानं यस्य अस्ति अतीन्द्रियज्ञानी।लोकम् अतिक्रान्ता अतिलोका, अतिलोका धी: यस्य सः अतिलोकधी: लोकोत्तरमति: एकः मुनि: आगात् आगच्छत् आजगाम // 207 //