Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ H o stessodesserseas श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् eventeenieyaRevealesevenuMAY a EKFFARKASASA . स्थालीबुध्नमिव श्यामान् / भिल्लान् सशरकार्मुकान।। यमदूतानिवापश्यत् / सर्पस्तत्राभिसर्पतः // 221 // अन्यथ :- तत्र सर्पन् स: स्थालबुध्नम् इव श्यामान् सशरकार्मुकान् भिल्लान् अधिसर्पत यमदूतान् इव अपश्यत्।।२२९॥ विवरणम् :- तस्याम् महाटव्यां सर्पन गच्छन् स: स्थाल्या: बुघ्नम् इव तलम् इव स्थालिबुध्नम् इव श्यामान कृष्णवर्णान् शरेण सह वर्तन्ते इति सशरा: कार्मुका: धनूंषि येषां ते सशरकार्मुका: तान् सशरकार्मुकान, भिल्लान् अभिसर्पतः संमुखमागच्छतः यमस्य दूता: यमदूता: तान् यमदूतान् इव अपश्यता॥२२॥ सरलार्थ :- तत्र गच्छन् सः स्थाल्या: तलम् इव कृष्णवर्णान् सशरकार्मुकान् यमदतान् इव सन्मुखम् आगच्छतः भिल्लान् अपश्यत्।।२२१॥ ગુજરાતી:-ત્યાં આગળ વધતાં તેણે (રાંધવાની) તપેલીના તળિયાં જેવી શ્યામ રંગની ચામડીવાળા, બાણો સહિત ધનુષવાળા, યમના દૂતસરખા ભીલોને દોડી આવતા જોયા. 221 हिन्दी :- वहाँ चलते चलते उन्हें तपेली के नीचले भाग जैसे, श्याम रंग की चमडीवाले, बाणोसहित धनुषवाले, यम के दूत जैसे भिल्लोंको सामने आते हुए देखा||२२१॥ मराठी:- तेथून जात असताना घटाच्या बुडाप्रमाणे काळा रंग असलेले, हातात पनुष्य व बाण असलेले जण काय यमदतच असे भिल्ल आपल्याकडे पावून येत आहेत. असे त्याला दिसले. // 221 / / English :- King Nal suddenly saw a band of adivasis (Bhills) with dark complexion. (which seemed like the colour of burnt vessels) coming towards him with bows and arrows and they seemed like the messengers of the God of death. (Yama) REEEEEEEEEEEE