Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ RRASARAMINART श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARPRESSISTRATIANRAIPex भूताविष्टा इवानृत्यन् / भिल्लास्तत्र च केचन॥ ग्रामीणा इव संवादे / केचित् कोलाहलं व्यधुः // 222 // अन्वय :- तत्र केचन भिल्ला: भूताविष्टा: इव अनृत्यन्। केचित् ग्रामीणा: इव संवादे कोलाहलं व्यधुः।।२२२॥ विवरणम् :- तत्र तस्मिन् अरण्ये केचन भिल्ला: भूतैः आविष्टा: भूताविष्टा इव भूतैः गृहीता: इव अनृत्यन् / केचित् ग्रामे भवा: ग्रामीणा: इव कोलाहलं कलकलं व्यधु: अकुर्वन्।।२२२॥ सरलार्य :- तस्मिन् अरण्ये केचन भिल्ला: भूतैः ग्रसिता: इव अनृत्यन्। केचित् ग्रामीणा: इव संवादे कलकलम् अकुर्वन् / / 22 / / ગુજરાતી :- તેમાં કેટલાક ભીલો ભૂત વળગેલાની પેઠે નાચતા હતા, તથા કેટલાક ચોવટ કરતી વેળાના ગામડિયાઓની પેઠે (भोटेथी) 702 ता.॥२२२॥ y हिन्दी :- उस में बहुत से भिल्ल भूतों की तरह नाच रहे थे, और कुछ झगडते ग्रामिणों की तरह कोलाहल मचा रहे थे॥२२२॥ न मराठी :- त्यात अनेक भिल्ल भूतासारखे नाचत होते, आणि कित्येक भिल्ल वामीण पुरुषाप्रमाणे गोंधळ करीत होते.॥२२२।। English :- Among these many of them were dancing like ghosts and made a clamour and a fracas all around. - केचनावादयन् शृंगम्। खङ्गिवच्चैकशृंगकाः॥ विशिखान् केऽप्यवर्षन्त। जलासारान् घना इव // 22 // अन्वय :- केचन खङ्गिवत् एक शृङ्गकाः शृङ्गम् अवादयन्। के अपि घना इव जलासारान् विशिखान् अवर्षन्त॥ विवरणम् :- केचन खङ्गिवत् गवयववत् एकं शृङ्गं येषां ते एकशृङ्गकाः शृङ्गम् अवादयन्। के अपि घनाः मेघाः जलस्य आसारा: धारासम्पाता: जलासारा: तान् जलसारान् श्व विशिखान् बाणान् अवर्षन्त // 223 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust