Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ostedHRARIABARTARRAHARASTRAM श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Redres sNRNSANGRAPA ( ગુજરાતી:- ત્યારે ભીમરાજાની પુત્રી દમયંતી બોલી કે, હે સ્વામી! હવે બીજા સર્વ પ્રકારના વિચારો છોડો. આપના સમાગમથી થતી કુંડિનપુર નગર જગતના આભૂષણરૂપ થાઓ!૨૧૫ हिन्दी :- तब भीमराजा की पुत्री दमयंती ने कहा कि,"हे स्वामी! अब सब तरह के विचारों को छोड़ो। आपके समागम से कंडिनपर नगर जगत का आभूषणरुप बनेगा।" ||215|| मराठी:- तेव्हा भीमराज-कन्या दमयंती म्हणालो-स्वामी! आता सर्व विचार सोडा. आपण कुंडिनपुरातच जाऊ. आपल्या संगतीने कुंडिनपुर विश्वभूषण होऊ या."॥२१५।। English - At this, the daughter of Bhimrath, Damyanti replied that they should keep aside all types of thoughts and proceed towards Kudinpur town which will become an ornament of the earth, by his auspicious arrival. नलादेशात्तत: सूत-स्तज्ज्ञ:स्तुरगपुंगवान् / सधः प्रणोदयामास, पत्तनं कुण्डिनं प्रति // 216 // अन्यय :- तत: नलादेशात् तज्ज्ञ: सूत: तरजपुङ्गवान सघ: कुण्डिनं पत्तनं प्रति प्रणोदयामास / / 216 // विवरणम् :-तत: तदनन्तरं नलस्य आदेश: नलादेश: तस्मात् नलादेशात् : तद् जानाति इति तज्ज्ञ: मार्गश: सूत: सारथि: तुरजाः अश्वा: पुङ्गवा इव तुरगपुनवा: तान् तुरगपुङ्गवान् अश्वश्रेष्ठान सघ:शीघ्रं झटिति कुण्डिनं पत्तनं नगरं प्रति प्रणोदयामास -प्रेरयामास // 216 // सरलार्थ :- तदनन्तरं नलादेशात् मार्गज्ञ: सारथि: अश्वश्रेष्ठान् शीघ्रं कुण्डिनं पत्तनं प्रति प्रेरयामास // 216|| ગુજરાતી :- પછી નલરાજની આજ્ઞાથી તે માર્ગના જાણકાર રાજ-સારથિએ તુરત કુંડિનપુર નગરતરફ ઘોડાઓ દોડાવી મૂક્યા. . // 21 // हिन्दी :- फिर नलराजा की आज्ञासे उस मार्ग को जाननेवाले सारथीने तुरंत ही कुंडिनपुर नगरी के तरफ घोडों को दौडाया // 216 / / PP.AC.Gunratnasun M.S.