Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ PROGRasanasewareRese श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् NewspRANBARTNERISANSAR English :- In this way when Nal explained to the subjects of his kingdom they turned back and walked back to the houses but only bodily but mentally they were along with the king. गच्छंस्तत्रैव च स्तंभं, पंचहस्तशतोन्नतम्॥ नलो व्यलोकयद्व्योम-च्छत्रदंडमिवाग्रतः॥२०३॥ अन्वय :- तत्र गच्छन् एव नल: व्योमच्छत्रदण्डम् इव पञ्चहस्तशतोन्नतं स्तम्भम् अग्रत: व्यलोकयत्। // 20 // विवरणम् :- तत्र तस्मिन् अरण्येगच्छन् व्रजन् एव नल: नृपः व्योम एव छत्रं (व्योम छत्रम् इव वा) व्योमच्छत्रम् / व्योमच्छत्रम् एव दण्ड: व्योमच्छत्रदण्ड:तं व्योमच्छत्रदण्डम् इव हस्तानां शतानि हस्तशतानि पञ्च च तानि हस्तशतानि पञ्चहस्तशतानि पञ्चहस्तशतानि उन्नत: पञ्चहस्तशतोन्नतः तं पश्चहस्तशतोन्नतं स्तम्भम् अग्रतःपुरतव्यलोकयत विलोकयामास॥२०॥ ॐ सरलार्थ :- तत्र गच्छन् एव नल: आकाशच्छत्रदण्डम् इव पञ्चहस्तशतोन्नतस्तम्भम् अवात ऐक्षत / / 20 / / E; ગુજરાતી - જતી વખતે ત્યાં જ નલરાજાએ જાણે આકાશરૂપી છત્રનો દંડ હોય એવો પાંચસો હાથ ઊંચો એક સ્તંભ આગળના witयो. // 20 // हिन्दी :- जाते हए वहाँ नलराजाने जैसे आकाश समान छत्रका दंड हो ऐसा पांचसौ हाथ ऊंचा एक स्तंभ सामने के भाग में देखा // 203 // मराठी :- जाता जाता नलराजाने जणूकाय आकाशरूपी छत्राचा दंडच असा पांचशे हाथ ऊंच एक स्तंभ समोरच्या भागात पाहिला. // 20 // English :- As he was leaving, King Nal seen a pillar fifty feet high and the sky seem to be an over cloth over the pillar that seemed like gaint umbrella. 呢呢呢呢呢呢呢呢听听听听听听听听听。 iKeNagibisalpisodegradosgodsvideodus_ 181_sutsasodesosiaideSakasivis devdugaNHe is P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust