Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ORIGHERARORANARRATRASANARAS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARASHTRANBIRAHARIHARASHANT ऊचिरे नागरा: स्वामिन, वयं ते पादपांसवः॥ आगच्छामस्त्वया साध, निषेद्धा कूबरः पुनः॥१८॥ अन्वय:- नागरा: ऊचिरे हे स्वामिन् / वयं ते पादपांसव: त्वया सार्द्धम् आगच्छामः / कूबर: पुन: निषेया॥१८३॥ विवरणम् :- नागरा: नगरवासिनः ऊचिरे ऊदः हे स्वामिन् / वयं ते तव पादयोः पांसव: पादपांसव: चरणरजांसि त्वया सार्थ सह आगच्छामः। परंतु कूबरः निषेचा निषेधकर्ता अस्ति॥१८३ सरलार्य :- नागरा: बभणुः हे स्वामिन। वयं तव चरणप्लवः इव त्वया सह आगच्छामः। किन्तुः बरः निषेषति / / 18 / / ગુજરાતી:- હવે નગરના લોકો તેનલરાજાને કહેવા લાગ્યા કે, હે સ્વામી! અમો તો આપના ચરણોની રજ સમાન છીએ, અને આપની સાથે આવવાને તૈયાર છીએ, પરંતુ આ કૂબર અમોને (તેમ કરતાં) અટકાવે છે..૧૮૩ हिन्दी:- अब नगर के लोग उस नलराजा से कहने लगे की, हे स्वामी! हम तो आपके चरणों की धूलसमान हैं, और आपके साथ आने को तैयार हैं, लेकिन यह कुबर हमें (ऐसा करते हुए) रोक रहा है / / 183 // मराठी :- तेव्हां नगरवासी लोक त्या नलराजाला म्हणाले- महाराजा आम्ही तर आपल्या चरणाच्या पळीप्रमाणे आहोत व आपल्या बरोबर घेऊ इच्छित आहोत. पण कुबर आम्हांला अहकवित आहे. // 183|| English - Then the subjects of the kingdom said to Nal that they are the dust of his feet and they were willing to go along with him if not for the new to be king Kubar. किञ्चेशोऽपि त्वया राज्ये, कृतस्तत्कथमुज्झ्न्यते॥ स्यादन्योऽप्यत्र यो राजा, सेव्यस्त्वमिव सोऽपि नः // 18 // अन्यय :- किञ्च त्वया अपि राज्ये ईश: कृत: तत्कथम् उज्झ्यते। अन्य: अपि अत्र यः राजा स्यात् स: अपिन: त्वम् इव सेव्यः / / P.P'Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust