Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ DROPPERMSANAMRATARRINDI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BahusereePRASABASENA विवरणम् :- जितेन विजयेन काशते प्रकाशते इति जितकाशी तिमाद्राप्सी: गर्व मा उखह। सत्त्वम् एषाम् अस्ति इति सत्ववन्तः तेषां सत्ववतांबलवतांकरेहस्तेशिय: सन्तिो तम् कूबरम् इति उक्त्वाभाषित्वा संवीतंच तद् अंशुकच संवीतांशुकंसंवीताशकम् एव वैभवं यस्य सः संवीताशुकवैभव: संवीतेन अंशुकेन सह एव परिहितेन वस्त्रेण साकमेव नल: अचालीत् // 17 // सरलार्य :- जितकाशी इति गर्व मा उदह / बलवत्ता हस्ते श्रियः सन्ति / तं बरम् इति उक्त्वा संवीतेन अंशुकेन सहैव नल: अचालीत् // 174 / / ગુજરાતી:-હું વિજયી થયો છું, એમ માનીને તું ગર્વ નહીં કર, કેમ કે પરાક્રમીઓના હાથમાં તો લક્ષ્મી રમી રહી છે. એમ કૂલરનો सीन, नबल परेले ४५/iथी) बाबायो॥१७॥ हिन्दी :- मैं विजयी हुआ हूं, ऐसा समझ कर अभिमान मत कर? क्योंकि पराक्रमियों के हाथ में लक्ष्मी खेलती है, ऐसा कुबर को कहकर नलराजा सिर्फ पहने हुए कपडेसे (वहाँ से) चला गया // 174 // मराठी:- मी विजयी झाला आहे असे मानून त् गर्व करू नकोस कारण बलवानांच्या हातात लक्ष्मी खेळत असते असे कुडराला सांगन नलराजा केवळ अंगावरच्या कपड्यासह तेथून निघाला. // 174|| English - Then Nal said to Kubar that he should not be proud of his victory as wealth only plays in the hands of brave and valiant men. So saying thus and just with the clothes he had worn Nal left the place. ___ अनुयांती नलं भैमी, कूबरेणाभ्यधीयत॥ धूते जितासि मायासी:, प्रविशांत:पुरं मम॥१७५॥ आन्यय:- नलम् अनुयान्ती भैमी कूबरेण अभ्यधीयत ।त्य घूते जितासि मा यासी: मम अन्त: पुरं प्रविश॥१७॥ विवरणम् :- नलम् अनुयान्ती अनुसरन्तीभीमस्य अपत्यं स्त्रीभैमी दमयन्ती कूबरेण अभ्यधीयत औच्यत।त्वं घूते जितासि। तेन मा यासी:मा याहि / मम अन्तःपुरं प्रविश॥१७॥