Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ SecenarseusesungUNARBश्रीजयशेखरसूरिविरचितं श्रीनलयमयन्तीचरित्रम् AndrvendreservedaverdusandasenALA 影玩玩乐乐%%%%%玩乐玩%%%% उत्तुंगतोरणा चंच-न्मंचात्युच्चपताकिका॥ वधूवरागमेऽथाभू- त्तदा शृंगारितेव पू:॥१०॥ अन्वय :- अथ तदा उत्तुजतोरणा चचन्मधा उच्चपताकिका पू: वधूवरागमे शृङ्गारिता इव अभूत् // 10 // विवरणम् :- अथ उत्तुङ्गानि अत्युच्चानि तोरणानि यस्यां सा उत्तुजतोरणा / चचन्त: चकासत: मधा: आसनानि यस्यां सा चश्चन्मथा / उच्चा: पताका: यस्यां सा उच्चपताकिका। पू: नगरी तदा तस्मिन् समये वधूश्च वरश्च वधूवरौ। वधूवरयो: आगम: वधूवरागमः तस्मिन् वधूवरागमे शृशारः अस्याः सातः इति शृङ्गारिता विभूषिता इव अभूत् बभूव अभवत् // 10 // सरलार्थ :- अथ अत्युच्चतोरणा, चकासन्मचा उच्चपताकिका नगरी तथा वधूवरागमे शृङ्गारिता इव अभवत् / / 104 / / ગુજરાતી:- ઉચા તોરણવાળી, ચમકતા આસનોવાળી, તથા અતિ ઉચે ફરકતી ધજાઓવાળી તે નગરી (પણ) નવદંપતિને આગમન સમયે જાણે શૃંગાર સજીને તૈયાર છે હોય નહીંn (તેમ દેખાવા લાગી) 104 हिन्दी :- उंचे तोरणोवाली, चमकते आसनोवाली. तथा उचे लहराते हुए ध्वजावाली वह नगरी (भी) वरवधू के आगमन का समय जानकर जैसे श्रृंगार कर के तैयार हो गई हो! वैसी दिखने लगी। // 10 // मराठी:- उंच उंच तोरणांनी सुशोभित, चमकत असलेल्या खुनी आणि उंचावर फडकत असलेल्या प्वजांनी ती नगरी जण वरव यांचे आगमन जाण्न सज्नपन तैयार झाली आहे अशी दिसत होती. // 104|| English - The kingdom having known the arrival of the Nal and Damyanti seemed to have emblished itself with big festoons and pylons, arched gateways and high flying flags. It also seemed as though the kingdom had dressed and decked itself with ornaments for a great to be incident. P.P.AC.GunratnasuriM.S 她听听听听听听听听听听听听听听听听明最