Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ OROSHARANASANTOSAIRORISROIJश्रीजयशेखरसूरिविरचितं श्रीनलवप्रयन्तीचरित्रम् SROA R AN o मराठी :- नंतर अमिप्रमाणे तेजोमय नलराजा कोशलानगरीत आला, तेव्हा सगळ्या राजांनी मंगलरुपी द्रव्यांनी त्याची पूजा केली. // 155|| English :- When King Nal, blazing as the sun, entered the city of Koshala, all the kings worshipped and felicitated him with the religious austries performed at the inaugural of the auspicious arrival of King Nal. नलेन भुज्यते सर्वा, सार्वभौमेन भूभुजा / / कश्च भूम्यपि भैमीव - एकपत्नी महासती॥५६॥ अन्नय :- किञ्च सार्वभौमेन नलेन भूभुजा एकपत्नी महासती भैमी श्व सर्वाभूमिः अपि भुज्यते। विवरणशकिञ्च अपरश्च सर्वा चासो भूमिश्च सर्वभूमिः / सर्वभूमेः ईश्वरः सार्वभौम: तेन सार्वभौमेन नलेन भुवं भुनाक्ति भक्तेऽसौ भूभुकतेन भूभुजा एक: एयः पतिः यस्याः सा एकपत्नी पतिव्रता महती चासौ सतीच महासती श्रीमस्थ अपत्यं स्त्री अमीर दमयन्ती इव सर्वा भूमिः अपि भुज्यते। हर सरलार्य :- किश्च सार्वभौमेन नलेन नृपेण एकपत्नी महासती दमयन्ती इव सर्वा भूमिः अपि भुज्यते। ગાજરાની :- ૧ળી સાર્વભીખ નાલરાવ એકપત્ની કહાના સતી દમયન્તીની પેઠે સઘળી પૃથ્વીનો પણ ભોગવવા લાગ્યો. આસ્થતા અર્થ ભરતખંડનું રાજય તે પોતે જ નિષ્ફટકપણે ભોગવવા લાગ્યો. ૧૫દા हिन्दी :- फिर नलराजा एकपत्नी महान सती दमयंती के समान पूर्ण पृथ्वी को भी प्रेगने लगा। अर्थात् अर्धभरतखंड का राज्य वह स्वयं निष्कंटकता से भोगने लगा॥१५६॥ सन मराठी :- नंतर सार्वभौम नलराजा पतिव्रता व महासती दमवंतीप्रमाणे पूर्ण पृथ्वीचा भोग येऊ लागला. म्हणजेच अर्षभरतखंडारे राज्य तो स्वतः निष्कलंकपणे भोग लागला. // 156 / / 被骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗骗