Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ARRORISTIArsee श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् IRCRACTEVTohreedesigg विवरणम् :- दूत: सन्देशवाहकः अवदत् उवाद अवादीत् - ते त्वया कुत्सितं च तद् श्रुतं च कुश्रुतम कुत्सितं श्रुतम् / नल: सम्राद वर्तते तृणं घास: न। किन्तु दन्तै: आत्तं गृहीतं दन्तात्तं तृणं यैः ते दन्तात्ततृणा: तै: दन्तात्ततृणै: गृहीतदन्ततृणै: यैः नृपैः अयं नल: नमस्कृत: तान् नृपान् स: नलनृपः रक्षति स्म / अरक्षत्।।१३१॥ पसरलार्थ :- दतः अवदत् / त्वया कुत्सितं श्रुतम् / नलः सम्राट् वर्तते तृणं न / किन्तु येः मुखे घासं पृत्वा नतः / तान् नपान् नलनपः रक्षति स्म / / 131 // ગુજરાતી અર્થ:- (ત્યારે) દૂત બોલ્યો કે, તારું સાંભળેલું જૂઠું છે, કેમકેનલ નામનો તો મહાન રાજા છે, ઘાસ નથી, પરંતુ દાંતોમાં તે દાસ રાખીને જે રાજાઓએ તેને નમસ્કાર કરેલા છે, તેઓનું તેણે રક્ષણ કર્યું છે. 131 हिन्दी :- (तब) दूत बोला कि, आप का सुना हुआ झुठा है, क्यों कि नल नामक तो महान राजा है, घास नही। लेकिन दांतो में घास रख कर जिन राजाओ ने नमस्कार किया है, उसकी उसने रक्षा की है // 131 // (तेव्हां) दत म्हणाला की, तू ऐकलेले खोटे आहे, कारण की नलनावाचा तर महान राजा आहे, गवत नाही, परंतु दातात गवत येऊन ज्या राजांनी त्याला नमस्कार केला त्यांचे त्याने रक्षण केले आहे. // 131 // SA English - At this the messenger replied that whatever King Kadam had heard was all false. And King Nal is a great King, not a types of grass, But, he added, the king who keeps grass in his mouth and bows down to King Nal, surely receives protection, from him. ततस्त्वयापि तद् भूप, बिभ्यता नलभूपतेः॥ अयं प्रसाघमाराध्यं, येन त्वमपि रक्ष्यसे।।१३२॥ अन्धय:- तद् हे भूप। तत: त्वया अपि नलभूपते: बिभ्यता अच्य प्रसाधं आराध्यं येन त्वम् अपि रक्ष्यसे // 132 // विवरणम् :- तद् तस्मात् कारणात् हे भूप | यत: नल: नतान् रक्षति तस्मात् त्वया अपि नलश्चासौ भुव: पति: भूपतिश्च नलभूपतिः तस्मात् नलभूपतेः, बिभ्यता भयं प्राप्नुवता अयं पूज्यं प्रसाधं आराध्यं आराधनीयं येन त्वम् अपि रक्ष्यसे। ततः त्वयाऽपि नलनृपात् भीत्वा स: अर्चनीयः, प्रसादनीय: आराधनीय: च // 132 // / मराठी: