Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ORESProvendresenter श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRISHASURBARINEETINATongs 卐 सरलार्थ :- हे क्षमाप / अस्माकं चरणकमलरजसा भाले तिलकं कृत्वा अस्मदाज्ञामुकुट मस्तके पारवित्वा अकुतोभयः निर्भयः स्वाः પદે ગુજરાતી અર્થ:- હે રાજન! અમારા ચરણકમલની ૨જ વડે ભાલમાં તિલક કરેલા, તથા અમારી આજ્ઞારુપી મુકુટને ધારણ કરનારા मेरातमा (७३)निबनिर्भयपणे (23 ) // 12 // हिन्दी :- हे राजन् / हमारे चरणकमल की धूल द्वारा भाल में तिलक कर के, और हमारी आज्ञारुपी मुकुट को धारण करनेवाले तुम (अब) बिलकुल निर्भयता से (राज्य करो)।१२६।। मराती :- हे राजा। आमच्या चरणकमळाच्या पुळीने कपाळावर टिळा धारण कर व मस्तकावर आमच्या आज्ञेचा मुकुट धारण करून निर्भय हो.।।१२६॥ English - The messanger says that you can rule that land a by applying on your forehead the emblem from the dust of the fect which is a lotus and by placing the crown of King Nal's commands. नो चेत्सप्ताङ्गराज्यस्य, परिभ्रंशमवाप्स्यसि / / पर्यन्तं सुकृतस्येव, शीलभ्रष्टो माहामुनिः // 127 // अन्यय :- नो चेत् शीलभ्रष्टः महामुनिः सुकृतस्य पर्यन्तम् इव सप्ताङ्गराज्यस्य परिभ्रंशम् अवाप्स्यसि // 127 // AAPER विवरणम् :- नो चेत् त्वं तथा नकुरुषे चेत् शीलात् भ्रष्टःशीलभ्रष्ट: महान्चासौ मुनिश्च महामुनिः शोभनं कृतं सुकृतं, तस्य सुकृतस्य पुण्यस्य पर्यन्तम् नाशम् आप्नोति / यथा शीलभ्रष्टः महामुनिः सुकृतं नाशयति / तथा सप्त अङ्गानि यस्य तद् सप्ताङ्गम् / सप्ताङ्गं च तद् राज्यं च सप्ताङ्गराज्यं, तस्य सप्ताङ्गराज्यस्य परिभ्रंशं नाशम् अवाप्यसि प्राप्स्यसि / तव सप्ताङ्गं राज्यं विनश्यति / इत्यर्थः॥१२७॥ सरलार्य :- न चेत् शीलभ्रष्टः महामुनिः यथा सुकृतस्थ पर्यन्तं प्राप्नोति तथैव त्वं सप्तामराज्यस्य परिभ्रंशम् अवास्यसि / / 127 // ગુજરાતી અર્થ:- અને તેમનહીં કરો તો, શીલવતથી ભ્રષ્ટ થયેલો મહામુનિ જેમ પુણ્યના અંતને (વિનાશને) પ્રાપ્ત થાય છે, તેમ તમો (તમારાં) સાતે અંગોવાળા રાજ્યના વિનાશને પ્રાપ્ત થશો.૧૨૭