Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ PROGRAPARISHABANAASANARRA श्रीणयशेखरसूरिविरचितं श्रीनलदमयन्तीयरित्रम् usentaesentestatsARANASeAent नलं महर्षिवद् ज्ञात्वा, शापानुग्रहयो: क्षमं॥ वैदर्भो निर्भरानंद:, सुतोद्वाहमचीकरत् // 8 // अन्वय :- नलं महर्षिवद् शापानुग्रहयो: क्षमं ज्ञात्वा वैदर्भ: निर्भरानन्द: सुतोद्वाहम् अचीकरत् // 8 // विवरणम् :- नलं महर्षिवद् महान् चासौ ऋषिश्च महर्षिः, महर्षिणा तुल्यं महर्षिवत् शापश्च अनुग्रहश्च शापानुग्रहौतयोशापानुग्रहयो: क्षमं समर्थ ज्ञात्वा, यथा महर्षिःशापं दातुम् अनुग्रहंच कर्तुं समर्थो भवति। तथा नलोपिशापानुग्रहयोःक्षमः वर्तते। इति ज्ञात्वा विदर्भाणां राजा वैदर्भ: भीमरथ: निर्भरः आनन्द: यस्य सः निर्भरानन्द: परिपूर्णानन्द: सन् सुताया: कंन्याया: उदाहं परिणयं सुतोद्वाहं कन्यापरिणयम् अचीकरत् अकारयत् // 8 // सरलार्थ :- नलनपं महर्षिणा तुल्यं शापं दातुं कृपांकर्तुं समर्थ विज्ञाय वैदर्भः भीमरथराजः परिपूर्णानन्दः सन् कन्यावा: परिणयं . कारयामास / / 84|| દેખાતે ગુજરાતી - ત્યારે નલરાજને મહાન ત્રદષિની પેઠે શાપ આપવામાં અને અનુગ્રહ કરવામાં સમર્થ જાણીને વિદર્ભ રાજયના ભીમરથ રાજાએ અતિ આનંદપૂર્વક પોતાની પુત્રી દમયંતીનો તેમની સાથે વિવાહ કર્યો. 84 हिन्दी :- तब नलराजा को महान ऋषि के समान शाप देने में और अनुग्रह करने में समर्थ जानकर विदर्भ राज्य के भीमरथ राजाने अत्यंत हर्षपूर्वक अपनी पुत्री दमयन्ती का ब्याह उनके साथ किया। // 84 // मराठी :- तेव्हा नलराजा महर्षीप्रमाणे शाप देण्यास व अनुवाह करण्यास समर्थ आहे. असे जाणून हर्षभरित झालेल्या विदर्भ देशच्या भीमरथ राजाने मुलीचा (दमयंतीचा) विवाह करविला. // 84|| English - Then taking Nal as a great ascetic who when he is angry, has the power to curse anyone but at the same time when he can forgive the person after understanding the situation, King Bhimrath of Vidarbha married off his daughter Damyanti with great pomp and happiness. HALELEASELFELELESSFLELELFALFALSELFALFLE PE