________________ नैषधमहाकाव्यम् / समुद्र चन्द्रमामें कम हो रहा है)। [जब रामा नदिग्विजय के लिए सेना लेकर यात्रा करते है, तब इनकी सेनासे जो धूल उड़ती है, वही बीरसमुद्र में गिरकर कीचड़ बन जाती है और यहाँसे उत्पन्न चन्द्रमामें कीचड़ लग बानेसे वही कलरूपसे प्रतीति होती है। इससे राजा नलकी सेनाका अत्यधिक होना तथा समुदपर्यन्त विनयी होना सूचित होता है ] // स्फुरदनुनिस्वनतद्घनाशुगप्रगल्भवृष्टिव्ययितस्य सङ्गरे / निजस्य तेजशिखिनः परश्शता वितेनुरङ्गारमिवायशः परे / / 6 // स्फुरदिति / समरे युद्धे शतात् परे परश्शताः शताधिका इत्यर्थः, बहव इति यावत् , पक्षमीति योगविभागात् समासः, राजदन्तादिस्वादुपसर्जनस्य परनिपातः पारस्करादित्वात् सुहागमश्च / परे शत्रवः स्फुरन्तौ प्रसरन्तौ धनुनिस्वनौ चापघोषौ इन्द्रचापगर्जिते-यस्य यत्र वा तयोक्तः स नल एव घनः मेघ तस्य माशुगाना शराणाम् अन्यत्र आशुगा वेगगामिनी, यद्वा आशुगेन वेगगामिना वायुना या प्रगलमा महती वृष्टिः 'आशुगौ वायुविशिखावित्यमरः। तया व्ययितस्य निर्वापितस्य विपू. दियतेः कर्मणि तः। निजस्य तेजःशिखिनः प्रतापाग्नेः अङ्गारमिव अयशः अप. कीर्ति वितेनुः विस्तारितवन्तः / पराजिता इति भावः। अत्र रूपकोस्प्रेषयोरताङ्गिभावः सः // 9 // शताधिक शत्रुओंने युबमें प्रकाशमान धनुषके टङ्कारवाले (या--....''टङ्कारको विस्तृत करनेवाले ) उस नलके अत्यधिक बाणोंकी असह्य वर्षासे बुझी हुई अपने ( शत्रुओंक) तेजरूप अग्निके अङ्गारके समान भयको फैला दिया। [ नल युद्धमें प्रकाशमान धनुषका रहार करते हुए मेघके समान बाणोंको बरसाते थे, उस पाणवृष्टिसे शताधिक नल. शत्रुओंकी प्रतापाग्नि दुझ गयी और उनके कृष्णवर्ण अङ्गारके समान अयश फैल गये / अत्यधिक वृष्टि से अग्नि का मुझना और सर्वत्र उसके काले-काले मङ्गारों का फैलना उचित हो है / नलने युद्ध में शताधिक शत्रुओं को जीतकर उनको प्रतापाग्निको बुझा दिया था ] // अनल्पदग्धारिपुरानलोज्ज्वलैनिजप्रतापवलयं ज्वलद् भुवः / प्रदक्षिणीकृत्य जयाय सृष्टया रराज नीराजनया स राजघ / / 10 // अनस्पेति / राज्ञः प्रतिपक्षानिति भावः, हन्तीति राजघः शत्रुघातीत्यर्थः 'राजघ उपसंख्यानमिति निपातः। नलः अनल्पं दग्धानि अरिपुराणि शत्रुराष्टाणि यः मथोक्ताः अनलवत् उज्ज्वलाः तैः निजप्रतापैः कोपदण्डसमुस्थतेजोभिः ‘स प्रतापःप्रमा. वश्च यत्तेजः कोषदण्डजमित्यमरः। वलत् दीप्यमानं भुवः वलयं भूमण्डलं प्रति. णीय प्रदक्षिणं परिभ्रम्य क्रमेण सर्वदिगविजेतृत्वादिति भावः / अयाय सध्या सर्व भूजयनिमित्तं कृतयेत्यर्थः, पुरोहितैरितिशेषः / नीराजनया आरार्तिकयारराज शुशुभे दिशो विजित्य प्रत्यावृत्तं विजिगीषु स्वपुरोहिताः मालसंविधानाय नीराजयन्तीति प्रसिद्धिः। केचित्तु निजप्रतापैरिव जयाय सृष्टया बयार्थयेवेत्यर्थः। नीराजनया भारा.