________________
[२१]
हिंसकेन जनेनाहो पापं किं समुपाय॑ते ।
प्रश्नः-हे गुरो ! हिंसा करनेवाला मनुष्य क्या क्या पाप उत्पन्न करता है ?
जीवस्य सर्वेषु धनेषु मुख्यं, आस्ति प्रियं प्राणधनं सदैव । अतो यतन्ते पशवो जनाश्च , जानीह्यसूनां परिपालनार्थम् ॥ ३९ ॥ प्राणेषु तस्यापहृतेषु सत्सु, सर्व धनं वापहृतं भवेद्धि। वा सर्वपापं स्वयमेव तेन, घोरातिघोरं च कृतं भवद्धि ॥४०॥ मोक्षार्थभव्यैरवगम्य चैवं, प्रमादयोगादिह जीवलोके । कस्यापि जीवस्य न हिंसनीया,
प्राणाः स्वजीवेषु गतेषु सत्सु ॥४१॥ उतारः-इस संसारी जीवोंके जितने प्रकारके धन हैं उनमें प्राणधन ही मुख्य और प्रिय है। इसी लिये समस्त पशु और मनुष्य अपने अपने प्राणोंकी रक्षा करनेके लिये ही प्रयत्न करते रहते हैं ऐसा समझो ।