________________
[ ७० ]
शरीरावयवानां भोः शोभा कुत्रास्ति सद्गुरो ?
प्रश्न : हे श्रेष्ठ गुरो ! इस शरीर के अवयवोंकी शोभा किसा किस कार्य में समझी जाती है ।
गुर्वादिदेवस्य च दर्शनं स्या-, नेत्रस्य शोभा स्तवनं मुखस्य । शीर्षस्य शोभास्ति जिनप्रणामः, शास्त्रश्रुतिः स्याछ्रवणस्य शोभा ॥ १२६॥ हस्तस्य शोभास्ति सुपालदानं, पादस्य शोभा जिनतीर्थयानं । कुक्षेश्च शोभा विधियुक्तभुक्तिः, कंठस्य शोभा जिनकीर्तिगानम् ॥१२७॥ ज्ञानस्य शोभास्ति निजात्मबुद्धिः, ज्ञात्वेति सम्यक् सकलं सुगात्रम् । यथोक्तकायें सुखशांतिमूले,
भव्यैः शिवार्थं खलु योजनीयम् ॥१२८॥ उत्तरः- देव और गुरुके दर्शन करना नेत्रोंकी शोभा है, देव गुरुकी स्तुति करना मुखकी शांभा है, भगवान् जिनेंद्रदेवको प्रणाम करना मस्तककी शोभा
है,