________________
प्रश्न:-हे जगद्गुरो ! भगवान जिनेन्द्रदेवः कैसे ज्ञानकी प्रशंसा करते हैं ? मिथ्यात्वं क्षीयते येन स्वात्मतत्त्वं विबुध्यते । चित्तं निरुध्यते येन खतृष्णा नाश्यते जवात् २१७ येन शुद्धो भवेदात्मा येनाविद्या विनश्यति । येन प्रणाश्यते रागः स्वरसो येन पीयते ॥२१८॥ मैत्री प्रवर्त्यते येन द्रोहो लोभो विहन्यते । येनाशा हन्यते शीघ्रं स्वसुखं येन भुज्यते॥२१९॥ संसारो मुच्यते येन स्थीयते स्वपदेऽचले । स्वर्मोक्षदर्जिनैः प्रोक्तं ज्ञान श्रेष्ठं तदेव हि ॥२२० आहारं मैथुनं निद्रा भयं सर्वेषु विद्यते । सम्यग्ज्ञानेन मत्योऽयं शोभते तद्विना पशुः ॥
उत्तरः-जिस ज्ञानसे मिथ्यात्व नष्ट हो जाय, जिससे आत्मतत्त्वका ज्ञान हो जाय, जिससे मनकी चंचलता रुक जाय और जिस ज्ञानसे शीघ्र ही इन्द्रियोंकी तृष्णा नष्ट हो जाय, जिस ज्ञानसे आत्मा शुद्ध हो जाय, जिस ज्ञानसे अविद्या वा मिथ्याज्ञान नष्ट हो जाय, जिससे राग नष्ट हो जाय, जिस ज्ञानसे शुद्ध आत्मजन्य आनन्दरसका पान होता रहे, जिस ज्ञानसे समस्त जीवामें मित्रता बढ