________________
[१९८ ]
पंच पापानि कान्येव तत्त्यागाद्वा व्रतानि च १.
प्रश्न: - हे गुरो ! पांच पाप कौन २ हैं और उनके त्यागा करनेते व्रत कहलाते हैं ?
भवन्ति दुःखिनो जीवा म्रियन्ते प्राणनाशतः । ज्ञात्वेति सर्वजीवानां योनिस्थानानि यत्नतः २७ केषामपि च जीवानां प्रमादान्नैव हिंसनम् । स्यादहिंसावतं पूतं को स्वपरात्मरक्षकम् ॥२८॥
उत्तर: – ये संसारी प्राणी प्राणोंके नाश होने से अत्यंत दुःखी होते हैं और मर जाते हैं । अत एव भव्य जीवों को सबसे पहले यत्नपूर्वक जीवोंकी योनिस्थानोंको जानना चाहिये और फिर अपने प्रमादसे किसी भी जीवकी हिंसा नहीं करनी चाहिये | इसको अहिंसावत कहते हैं । यह अहिंसाव्रत पवित्र है और अपने आत्माकी तथा अन्य सब जीवोंकी रक्षा करनेवाला है || ४२७||४२८||
त्यक्त्वा मिथ्यावचो निंद्यं स्वपरात्मविघातकम् शरक्रियाकारि नितान्तं भ्रांतिभीतिदम् ॥ यथार्थं शांतिदं मिष्टं वैरक्लेशादिनाशकम् । सापेक्षमीदृशं वाक्यं तत्सत्यं यत्र भाष्यते ४३०