________________
[११३]
तीनों लोकोंके द्वारा वंदना करने योग्य और स्वर्ग मोक्ष देनेवाले वे धीरवीर साध सदा स्थिर रहनेवाले अपने आत्मधर्म में क्रीडा करते हैं, अत्यंत शुद्ध और अपने आत्मासे उत्पन्न हुए आनंदामृतपदमें क्रीडा करते हैं और अत्यंत शुद्ध ऐसे अपने आत्मप्रदेशोंमें स्थिर रहते हैं । ।। २०४ ।। २०५ ॥ २०६ ॥
सुशीलानां सतां कीदृक् स्वभावोऽस्ति जगद्गुरो ! प्रश्न: - हे जगद्गुरो ! इस संसार में शीलवती त्रियोंका तथा सज्जनोंका स्वभाव कैसा होता है ?
यथाशाखी सहते शिलां च, क्षिप्तां व्यथादां हि तथापि तस्मै । स एव जीवाय फलं ददाति, मिष्टं सुपुष्टं हि मनोहरं च ॥ २०७ ॥ अधौतदेहं मलिनं च वस्त्रं, नदी यथातीव शुचीकरोति । पूजादिदानस्य सुयोग्यमेव, ददाति धेनुर्मधुरं पयो वा ॥२०८॥ नारी सुशीला सुजनो हि साधुः, सर्वं च दुःखं सहतेऽन्यदत्तम् ।