SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ [ ७० ] शरीरावयवानां भोः शोभा कुत्रास्ति सद्गुरो ? प्रश्न : हे श्रेष्ठ गुरो ! इस शरीर के अवयवोंकी शोभा किसा किस कार्य में समझी जाती है । गुर्वादिदेवस्य च दर्शनं स्या-, नेत्रस्य शोभा स्तवनं मुखस्य । शीर्षस्य शोभास्ति जिनप्रणामः, शास्त्रश्रुतिः स्याछ्रवणस्य शोभा ॥ १२६॥ हस्तस्य शोभास्ति सुपालदानं, पादस्य शोभा जिनतीर्थयानं । कुक्षेश्च शोभा विधियुक्तभुक्तिः, कंठस्य शोभा जिनकीर्तिगानम् ॥१२७॥ ज्ञानस्य शोभास्ति निजात्मबुद्धिः, ज्ञात्वेति सम्यक् सकलं सुगात्रम् । यथोक्तकायें सुखशांतिमूले, भव्यैः शिवार्थं खलु योजनीयम् ॥१२८॥ उत्तरः- देव और गुरुके दर्शन करना नेत्रोंकी शोभा है, देव गुरुकी स्तुति करना मुखकी शांभा है, भगवान् जिनेंद्रदेवको प्रणाम करना मस्तककी शोभा है,
SR No.022288
Book TitleBodhamrutsar
Original Sutra AuthorN/A
AuthorKunthusagar
PublisherAmthalal Sakalchandji Pethapur
Publication Year1937
Total Pages272
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy