________________
[११०] बोलता है और जो अनेक मिथ्यामपंच करता रहता है वह परिग्रहरहित होनेपर भी परिग्रहसहित ही कहा जाता है ॥ १९९ ॥ २००॥ किं फलं ध्यानस्वाध्यायदानभक्तिवतस्य च?
प्रश्न:- हे गुरो ! ध्यान, स्वाध्याय, दान, भक्ति और व्रतोंका फल क्या है ?
दत्तस्य दानस्य कृतेः कृताया, भक्तेः स्वसिद्धेः परिणामशुद्धे-। व्रतोपवासस्य कृतस्य शक्त्या, ध्यानस्य योगस्य धृतस्य भक्त्या ॥२०१॥ श्रुतस्य शास्त्रस्य नते सुबुद्धे, स्तपोजपै मंत्रविधेः कृतस्य । सुपालितायाः समितेश्च गुप्ते:स्वाध्यायधर्मस्य सुसंयमस्य ॥२०२॥ मृत्योश्च काले भवदुःखदस्या-, न्यवस्तुनो विस्मरणं च बंधोः। स्वानन्दपिण्डस्य निजात्मनो हि, चिन्मात्रमूर्तेः स्मरणं फलं हि ॥२०३॥