Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text)
पञ्चाश्रवनिरोधादिलक्षणः। जम्बू. १६ संयमःसत्यम् । आव ७५ संयम:- देशविरत्यात्मकः । उत्त० २४९१ संयमं पृथिव्या दिसंरक्षणलक्षणः। भग० १०० संयमो-रक्षा ज्ञाता० ६०] संयम:प्राणातिपातादिनिवृत्तिलक्षणः आव० ६०४| संजमखेत्त- जत्थ आहारोवहिसेज्जाकाले वा सति सततं अविरुद्धो य उवहि लब्भति । निशी० १३० आ । निशी०
आगम- सागर - कोषः ( भाग : - ५ )
३५४अ ।
संजमघाय संयमघातकं संयमविनाशकम् आव ७३११ संजमजाया- संयमयात्रा संयमानुपालनम्। भग. २९४ संजमजीय- संयमजीवितम् । आव० ४८० संजमजीविय संयमजीवितं साधूनाम् स्था• ७ संजमजोओ संयमयोगः संयमव्यापारः आव० २६३ | संजमजोग संयमयोगः प्रत्त्युपेक्षणादिः । बृह. १७२अ संजमज्जवगुण संयमार्जवगुणं संयमार्जवे गुणों यस्य तपसः स । दशवै० २०७ |
संजम - संयमार्थः अनाश्रवत्वम् । भग० १०० | संजमणा समयः ओघ० १९४ संजमबहुल संयमबहुल: पृथिव्यादिसंरक्षणप्रचुरः। प्रश्न १२८। संयमं- आश्रवविरमणादिकं बहु इति बहुसङ्ख्यं यथा भवति संजमबहुलम् । उत्तः ४२२१ संजमभयउव्वेयकारि- संयमभयोवेगकारिकः-संयमस्य
दुष्करत्वप्रतिपादनपरः । ज्ञाता० ४९ । संजमरिया- संयमेर्या-सप्तदशविधसंयमानुष्ठानम्।
आचा० ३७५|
संजमावसत संयमनामवसयो गृहम् व्यव. १७३ आ संजय संयतः इन्द्रियनोइन्द्रियसंयमवान्। आचा० ३५०१ संयतः पृथ्व्यादिव्यपादननिवृत्तः । उत्त० ११४ संयतः। सम- एकीभावेन यतः संयतः, क्रियां प्रति यत्नवान्। आव० ५१६ | संयतः सम्यक् संयमानुष्ठाने यतःयत्नपरः ओघ० ७५। संयतः सम्यगुपयुक्ता आचा० ३२२| संयमः-निरवद्येतरयोगप्रवृत्तिनिवृत्तिरूपः । प्रज्ञा० ५३५ । संयतः - श्राद्धः । आव० ७९८, ७९९ । संयतःसामस्त्येन यतः । आव० ७६२ संयतः सप्तः दशप्रकारः संयमोपेतः । दशवै० १५२ संयतः वधादिपरिहारे प्रयतः । भग० २९५ | उत्त० ४८७ । संयतः । आव० ३०० | संयतः सं यच्छति स्म सर्वसावद्ययोगेभ्यः
मुनि दीपरत्नसागरजी रचित
[17]
[Type text )
सम्यगुपरमति स्मेति संयमः । प्रज्ञा० ४२४ संयतःहिंसादिपापस्थाननिवृत्तिः प्रज्ञा० १३५१ संयतःप्रयत्नवान्। दश० १५५१ संजयजण संयतजनः साधुलोकः । आव० ४००१ संजयमणुस्स संयतमनुष्यः साधुः । स्था० ३२० | संजयलाभ - संयतलाभः स्वर्गापवर्गप्राप्तिरूपः । उत्त ४७८
संजयासंजय संयतासंयतः हिंसादीनां देशतो निवृत्तः ।
प्रज्ञा० ५३५|
संजयोय संयतीयं- उत्तराध्ययनेष्वष्टादशममध्ययनम् ।
उत्त० ४३७ |
संजलण सञ्जलतीति सञ्जलनः प्रतिक्षणरोषः,
अष्टममसमाधिस्थानम् । सम० ३७॥
चतुष्प्रकारकषायः । सम० ३१॥ सज्ज्वलन:- मुहुर्मुहुः क्रोधाग्निना ज्वलनम्। भग० ४७२१ संज्वलनः यो मुहूर्ते २ रुष्यति, अष्टमम-समाधिस्थानम्। आव॰ ६५३॥ संज्वलनः क्षणे क्षणे संज्वलयतीतिसंज्वलनः अत्यन्तक्रोधनः । सूत्र- ३१३ सज्वलयति दीपयति सर्वसावदद्यविरतिमपीन्द्रियार्थसम्पाते वा सज्वयलति दीप्यत इति सञ्ज्वलनःयथाख्यातचारित्रावारकः । स्था० १९४ | सज्वलनंगुणोद्धासनम्। उत्त० १७९१
संजलणा- ईषज्ज्वलनात् संज्वलनाः, सपदि परीषहादिसङ्घा-तज्वलनावा, क्रोधादयश्चत्वारः कषायः । आव ७८ परी षहोपसर्गनिपाते सति चारित्रिणमपि सम्-ईषत् ज्वलयन्तीति सज्वलनाः ।
प्रज्ञा० ४६८।
-
संजले निर्यातने प्रति भूतवाक्रोशदानातः सञ्ज्वलते, तन्निर्यातनार्थं
देहदाहलौहित्यप्रत्याक्रोशाभिघातादिरग्निव-द्दीप्यते।
उत्त० १११ |
संजाई- सञ्जातिः। सूर्य० २८२ | सञ्जातिः । जीवा० ३४७ संजाए सञ्जातः प्रीणितः महाकायः दशवै० १७| संजात: प्रचुरं लब्धम् । ओध. १८७१ संजायभया- सञ्जातभया भयप्रकर्षाभिधानायैकार्थीकः । विपा० ४३ | सञ्जातभया । भग० १६६ | संजायसड्ढा संजायश्रद्धः प्रकर्षेण जात श्रद्धः । सूर्य० ६
1
"आगम- सागर- कोषः " [५]

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169