Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सणसत्तरस- शणसप्तदशानि-व्रीहिर्यवो मसूरो गोधूमो । तैरुपगतः सन्नानाज्ञानोपगतः। उत्त० ४८७) मुगमाषतिलचणकाः अणवः प्रियङ्गुकोद्रवमष्टकाः | सण्णातग-सज्ञातीयः। आव० (व०) २८९। सज्ञातीयः। शालिरालकम्। किञ्चित् शालयकलत्थो
आव०५७८1 शणसप्तदशानि। बृह. १३९ अ।
सण्णातय- सजातीयः। आव० ३७० सणहपय-सनखपदः सिंहादिः। प्रश्न. १५
सण्णापाणय-सज्ञापानीयम्। आव०५१३। सणायग-स्वजनः। ओघ० १९०
सण्णाभूमि-सज्ञाभूमिः-पुरीषोत्सर्गभूमिः। आव० ५७९) सणाहा- सस्वामिका। ज्ञाता० १५००
संज्ञाभूमिः-विहारभूमिः। दशवै०११। सणिंचरसंवच्छर-यावता कालेन शनैश्चरो
सण्णाभूमी- सज्ञाभूमिः। उत्त० १९२। सज्ञाभूमिः- पुरीनक्षत्रमेकमथवा द्वादशापि राशीन् भुङ्क्ते स
षोत्सर्गभूमिः। आव० ५७७। शनैश्चरसंवत्सरः। स्था० ३४४।
सण्णाय-सज्ञातीयः। आव०६४७ सणिंचारि- शनैश्चारी-मन्दचारी, भारते वर्षे मनुष्यभेदः। सण्णायग-संज्ञातीयः-निजकः। आव०६१८ भग०२७६
सण्णि-संज्ञानं संज्ञा-सम्यग्ज्ञानं तदस्यास्तीति संज्ञीसणिंचारी- शनैश्चारिणः। जम्बू. ३१३। शनैश्चारिणः- सम्यग्दृष्टिः। नन्दी. १९११ सज्ञी-श्रावकः। ओघ २२ शनैः-मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीलाः। जम्बू. सज्ञी-श्रावकः। ओघ० ५९। ૨૮.
सण्णिएल्लग-संज्ञितः। आव० ३०५१ सणिइ- शनैः। आव०७१७।
सण्णिगब्भ- गर्भस्थः संज्ञी सज्ञिगर्भः। आव. १७९। सणिच्छर- शनैश्चरः-चतुर्थो महाग्रहः। सूर्य. २९४।। सण्णिगास-सन्निकाशः-प्रकाशः। जम्बू०५२। शनैश्चरः-महाग्रहः। जम्बू. ५३४। चतुर्थो महाग्रहः। सण्णिचिए- सन्निचितः-प्रचयविशेषान्निबिडीकृतः। स्था० ७८1
जम्बू०६५ सणिच्छरसंवच्छर-शनैश्चरैर्निष्पादितः संवत्सरः सण्णिनाणे-सज्ञिज्ञानं सज्ञो-समनस्कस्तस्य ज्ञानं शनैश्चरसंव-त्सरः शनैश्चरसम्भवः। सूर्य. १५३। सज्ञिज्ञानं, शनैश्चर-संवत्सरः। सूर्य. १७२।
तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेवः। सण्ण-काइयं। निशी. ११६अ।
सम०१८ सण्णा- संगारेत्यर्थः। निशी. ५५ अ। संज्ञानं-संज्ञा सण्णिवाय-सन्निपातः- आगमनम्। जम्बू० २८० सम्यग्ज्ञानम्। राज० १३३। संजाणतीति सण्णा, जं सण्णिविट्ठ-सन्निविष्ट-सन्निवेश, पाटकः। औप० २। पुव्वण्हे गोविं दद्दूण अवरण्हे पुणो पच्चभिजाणइ, जहा सण्णिहि-सन्निधिः, पर्यषितखाद्यादिः। जम्बू. ११८ सो चेव एस गोवित्ति। दशवैः ५४१ संज्ञानं-संज्ञा- सण्णी- सज्ञी। आव० २८९। सज्ञी-विशिष्टस्मरणादिव्यञ्जनावग्रहोत्त-रकालभावी मतिविशेषः। आव०१८ रूपमनोविज्ञानभाक्। जीवा०१७ वासिष्ठगोत्रे षष्ठो अभिलाषो-आत्म-परिणामः। आव. ५८० सज्ञानं भेदः। स्था० ३९०| सज्ञी-श्रावकः। ओघ. ३८५ सज्ञा। जीवा. १५ सज्ञा। आव० ३६९। संज्ञानं संज्ञा- दीर्घकालि-क्यपदेशेन संजी। आव. २११ दंसणसंपण्णो। अवगमः। आचा० १२१ संज्ञा, ज्ञानं, अवबोधः। आचा० निशी. ३२५ अ। सावओ सयणा वा अहाभद्दओ। निशी० १३ संज्ञानं सज्ञा
१२६ आ। सज्ञी-श्रावकः। ओघ० ३८1 सज्ञीश्रावकः। भूतभवद्भाविभावस्वभावपर्यालोचम्। जीवा० १७
ओघ० १०२ सण्णाइओ-संज्ञायितः। दशवै०४४।
सण्ह- लक्ष्ण-मृष्टः। जीवा० ३४३। लक्ष्णः। ओघ० २१६। सण्णाणनाणोवगत-सन्ति शोभनानि 'नाने'
ज्ञाता० १६। लक्ष्णो नाम चूर्णितलोष्ठकल्पा त्यनेकरूपाणि ज्ञानानि
मृद्पृथिवी। प्रज्ञा० २६। लक्ष्लः। आव० ६२४लक्ष्णंसङ्गत्यागपर्यायधर्माभिरूचित्त्वाद्यवबोधात्कानि । लक्ष्णपुद्ग-लस्कन्धनिष्पन्नम्। प्रज्ञा० ८७। लक्ष्णः
न
मुनि दीपरत्नसागरजी रचित
[43]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169